SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३८२ ] સિદ્ધહેમ બાલાવબોધિની ते = शेश्वि + यते = शेश्वीयते = ते धासू० लय छे. प्यायः पी ॥ ४-१-९१ ॥ પ્યા ત્ ધાતુને પરીક્ષા વિભક્તિના તથા ય પ્રત્યય લાગતા યાત્ घातुनो 'बी' माहेश थाय छे. ८०५. ओप्यायैङ् - आ + प्याय + ए = आपीपी + 1 = आपिप्ये = ते वध्यु, आ+प्याय् + यङ् + तः = आ+पीपी + तः = आपेपीतः = तमो मे ! वधे छे. क्तयोरनुपसर्गस्य ॥ ४-१-९२ ॥ કત અને કતવતુ પ્રત્યય પર છતાં, ઉપસર્ગ રહિત હાય ધાતુને ची? माहेश थाय छ, प्याय् + त(क्त +- पीनं मुखम् = पुष्ट भुम, प्याय् + तवत् (क्तवतु) = पीनवद् मुखम् = पुष्ट भुप. ___ आकोऽन्धूधसोः ॥ ४-१-९३ ॥ કત અને કતવતુ પ્રત્યય પર છતાં, આ ઉપસર્ગ પૂર્વકના યાત્ ધાતુને અજુ - કુવો અને ઉધમ્ – ગાય વગેરેનું આઉ અર્થમાં ची। माहेश थाय छे. आ + प्याय् + तः = आ + पी + नः = आपीनोऽन्धुः + मरेसा वो, आ+प्याय् + तम् = आपीनमूधः = દુધથી ભરેલું આઉ. स्फायः स्फी वा ॥४-१-९४ ।। કત અને કતવતુ પ્રત્યય પર છતાં, ફાલ્ ધાતુને, વિકલ્પ ફી आदेश थाय छे. ८०४. स्फायैङ्- स्फाय + तः स्फीतः, स्फातः = वती, स्फाय् + तवत् = स्फीतवान् , स्फातवान् = वी. प्र. समः स्त्यः स्ती ॥ ४-१-९५ ॥
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy