SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ સિદ્ધહેમ બાલાવાધિની चल्याहारार्थेड्-बुध-युध - मु- द्रु - स्रु - नश - जनः ।। ३-३-१०८ ॥ ३२१ ] = " પ્રેરક અવસ્થામાં ચાલવું તથા ખાવું અવાળા ધાતુઓ, તથા , बुध, युध, भु, टु, खु, नश् अनेनन् धातुभ्योने, उर्ता अर्थभां 'परस्मै यह ' थाय छे. ९७२, चल, १०५५. चल - चलयति उपावे छे. १४८७. भुजंप - भोजयति चैत्रमन्नम् = वडावे छे, ११०४. इक्-सूत्रमध्यापयति शिष्यम् = शिष्यने सूत्र लगावे छे. ९६८ बुध, १२६२ बुधिंच - बोधयति पद्मं रविः = सूर्य पद्मने विसावे छे. १२६० युधिन् - योधयति काष्ठानि = लाउडाने सडावे छे, ५९७. पुंड् - प्रावयति राज्यम् = रान्त्यने पभाडे छे. १३. द्वं- द्रावयति अयः = सोढाने गणाचे छे, १५. खुं - स्रावयति तैलम = तेसने टपअवे छे, १२०२ नशौच् - नाशयति पापम् = पापने नाश पभाडे हे, १२६५. जनैचि - जनयति पुण्यम् : પુણ્યને પેદા કરે છે. = ॥ इत्याचार्य श्रीहेमचन्द्रविरचिते सिद्धहेमशब्दानुशासने श्री विजय महिमाप्रभसूरिकृत बालावबोधिनी वृत्तेः तृतीयाध्यायस्य तृतीयपादः ॥ श्रीदुलभेश घुमणेः पादास्तुष्टुवरे न केः । लुलुद्धिमै दिनी पाले, - र्वालिखिल्यैरिवायतः ॥ ६६ ॥ જેમ પહેલા વાલિખિલ્ય ઋષિઓએ મૃની સ્તુતિ કરી હતી, તેમ દુલ`ભરાજ રૂપી સૂના ચરણોની ચરણામાં આવેાટતાં કયા રાજાએ સ્તુતિ નથી કરી, અર્થાત્ બધા રાજાઓએ દુર્લભરાજની સ્તુતિ કરી છે. २६
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy