SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ [ अथ तृतीयपादः ] [ अथ आख्यातप्रकरणम् ] वृद्धिराऽऽरदौत् ॥ ३-३-१ ॥ આ, અર્, મૈં અને અને ઔ આ ચાર हेवाय छे. १०९७ मृजौक् = मृज् + ति = मृष् + मर्+ष्टि= मार्ष्टि साई १२ छे. ८८८ डुकुंग = कृ + यम् कार्यम् = अर्थ. ८८४ णीं ग् नी + अक: = नै + अक+सि नायकः=ना45. उपगुरपत्यम् = उपगु + अण् + सि = औपगवः ઉગુ પુત્ર. વૃદ્ધિ સજ્ઞક = = = = = = गुणोऽरेदोत् ॥ ३-३-२ ॥ 6 એ, અર્ અને એ એ ત્રણ ગુણ ' संज्ञ हेवाय छे. कृ + उ + ति = करू + ओ + ति = करोति = ते रे छे. १९९० चिंगूट् = चि + तृच् = वे + ता = श्वेता = संग्रह अनारो. ११२४ टुंग्क = स्तु + तृच् = स्ता + ता = स्तोता સ્તુતિ कुश्नारे. अहिं णक- - तृचौ [५-१-४८ ] मे सूत्रथी तृच् प्रत्यय थयो छे. करोति त्यां“ कृग्० [ ३-४-८३ ] " मे सूत्रथी ३२ થયા છે क्रियार्थी धातुः || ३-३-३ ॥ , સાવ્યત્વ વિશિષ્ટના વાચક–સાધાતી અને પૃ`તાને પામેલ એવી ક્રિયાને કહેનાર જે શબ્દ, તે ‘ ધાતુ ' સાક કહેવાય છે. ધાતુ ક્રિયા–પ્રવૃત્તિ ને સૂચવે છે. અર્થાત્ ક્રિયામાં પ્રથમ આ કરવુ, પછી २ ५२वु, मेव। कुभ मतावे . १ भू-भू + शब् (अ) + ति भवति - ते थाय छे. =
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy