SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ સિદ્ધહેમ બાલાવબોધિની १७७ ] हाय तो 501 प्रत्यय लागे छ. उपगुरपत्यं स्त्री = उपगु+अण + ई + सि = औपगवी = BY ऋषिनी पौत्री. विदस्यापन्यं स्त्री = विद + अञ् + ई + सि = वैदी = विलिनी पौत्री. सुपा अपत्यं स्त्री = सुपा + एयण + ई + सि = सौपर्णेयी = ४३७नी मेन. अक्षर्दीव्यतीति = अक्ष + इकण + ई + सि = आक्षिकी = पासा भनारी. स्त्रिया अपत्यमिव वा = स्त्री + नञ् + ई + सि = स्त्रैणी = स्त्रीनी पुत्री, नारीनतिनी अर्थ वस्तु. पुंसाऽपत्यमियं वा = पुंसू + स्नञ् + ई + सि = पौंस्नी = ५३पनी पुत्री, पु३५नी नारी तिनी अवतु. जानु ऊर्ध्व प्रमाण मम्याः सा = जानु + दट् + ई + सि - जानुदनी = ढीय પ્રમાણની ખાઈ. चयस्यनन्त्ये ॥ २-४-२१ । વૃદ્ધાવસ્થા વતિ વય–ઉમર અર્થમાં વર્તમાન અકારાન્ત મુખ્ય નામથી પર, સ્ત્રીલિંગી કરવાનું હોય તો “ડી” પ્રત્યય લાગે છે. कुमारयति-क्रीडयतीति = कुमार+ई + सि = कुमारी = भारी कुवारी, शा. वधूटी = व थवा योग्य क्यनी. द्विगोः समाहारात् ॥ २-४-२२ ।। | દિગુ સમાહારવાળા અકાન્ત મુખ્યનામથી પર, સ્ત્રીલિંગી કરવાનું डाय तो ' ' प्रत्यय लागे छे. पश्चानां पूलानां समाहारः = पञ्चपूली = पाय पूजाना समूह परिमाणात् तद्वितलुक्यबिस्ता-ऽऽचित-कम्बल्यात् ॥२-४-२३ ॥ ...
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy