SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ પગામ સિજ્જ ૪૫ पंचहिं समिइहिं-इरियासमिइए, भासासमिइए, एसणासमिइए, आयाणभंडमत्तनिकखेवणासमिइए, उनारपासवणखेलजल्लसिंघाणपारिट्ठावणिआसमिइए । पडिक्कमामि छहिं जीवनिकाए हिंपुढविकाएणं, आउकाएणं, तेउकाएणं, वाउकाएणं, वणस्सइकाएणं, तसकाएणं । पडिक्कमामि छहिं लेसाहिं-किण्हलेसाए, नीललेसाए, काउलेसाए, तेउलेसाए, पम्हलेसाए, सुक्कलेसाए । पडिक्कमामि सत्तहिं भयठाणेहि, अट्टहिं मयठाणेहिं, नवहिं बंभचेरगुत्तिहिं, दसविहे समणधम्मे, इगारसहिं उवासगपडिमाहिं, बारसहिं भिक्खुपडिमाहिं, तेरसहिं किरिआठाणेहिं, चउदसहिं भूअगामेहिं, पन्नरसहिं परमाहम्मिएहिं, सोलस हिं गाहासोलसएहि, सत्तरसविहे असंजमे, अट्ठारस विहे अबंभे, एगुणवीसाए नायज्झयणेहि, वीसाए असमाहि ठाणेहिं, इग (क) वीसाए सबले हिं, बावीसाए परीसहेहि, तेवीसाए सुअगडज्झयणेहिं, चउवीसाए देवेहिं, पणवीसाए भावणाहिं, छब्बीसाए दसाकप्पववहाराणं उद्देसणकाले हिं, सत्तावीसाए अणगारगुणेहिं, अट्ठावीसाए आयारपकप्पेहि, एगुणतीसाए पावसुअप्पसंगेहिं, तीसाए मोहणीयठाणेहिं, इगतीसाए सिद्धाइगुणेहिं, बत्तीसाए जोगसंगहेहिं, तित्तीसाए आसायणाहिं, १ अरिहंताणं आसायणाए, २ सिद्धाणं आसायणाए, ३ आयरियाणं आसायणाए, ४ उवज्झायाणं आसायणाए, ५ साहूणं आसयणाए, ६ साहुणीणं आसायणा ए, ७ सावयाणं आसयणाए, ८ सावियाणं आसायणाए, ९ देवाणं आसायणाए, १० देवीणं आसायणाए, ११
SR No.005806
Book TitleShramankriya Sutra Sandarbh
Original Sutra AuthorN/A
AuthorPrabhanjanashreeji
PublisherShantilal Chunilal Shah
Publication Year1957
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy