SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४४ શ્રમણ ક્રિયા સૂત્રસન્દર્ભ अप्पमज्जणाए, दुप्पमज्जणाए, अइक्कमे, वइक्कमे, अइआरे, अणायारे, जो मे देवसिओ अइआरो कओ, तस्स मिच्छा मि दुक्कडम् ॥ पडिक्कमामि एगविहे असंजमे, पडिक्कमामि दोहिं बंधणेहिं-रागबंधणेणं, दोसबंधणेणं । पडिक्कमामि तिहिंदंडेहिंमणदंडेणं, वयदंडेणं, कायदंडेणं । पडिक्कमामि तिहिं गुत्तीहिंमणगुत्तीए, वयगुत्तीए, कायगुत्तीए । पडिक्कमामि तिहिं सल्लेहि-मायासल्लेणं, नियाणसल्लेणं, मिच्छादसणसल्लेणं । पडिक्कमामि तिहिं गारवेहि-इड्डिगारवेणं, रसगारवेणं, सायागारवेणं । पडिक्कमामि तिहिं विराहणाहि-नाणविराहणाए, दसणविराहणाए, चरित्तविराहणाए। पडिक्कमामि चउहिं कसाएहि-कोहकसाएणं, माणकसाएणं, मायाकसाएणं, लोभकसाएणं । पडिक्कमामि चउहिं सन्नाहि-आहारसनाए, भय . सन्नाए, मेहुणसन्नाए, परिग्गहसन्नाए । पडिक्कमामि चउहिं विकहाहि-इत्थिकहाए, भत्तकहाए, देसकहाए, रायकहाए । पडिक्कमामि चउहिं झाणेहिं-अटेणं झाणेणं, रुदेणं झाणेणं, धम्मेणं झाणेणं, सुक्केणं झाणेणं । पडिक्कमामि पंचहि किरियाहिं-काइआए, अहिगरणियाए, पाउसियाए, पारितावणियाए, पाणाइवायकिरियाए । पडिक्कमामि पंचहिं कामगुणेहि-सदेणं, रूवेणं, रसेणं, गधेणं, फासेणं । पडिक्कमामि पंचर्हि महव्वएहिंपाणाइवायाओ वेरमणं, मुसावायाओ वेरमणं, अदिन्नादाणाओ वेरमणं, मेहुणाओ वेरमणं, परिग्गहाओ वेरमणं । पडिक्कमामि
SR No.005806
Book TitleShramankriya Sutra Sandarbh
Original Sutra AuthorN/A
AuthorPrabhanjanashreeji
PublisherShantilal Chunilal Shah
Publication Year1957
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy