SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ૧૧૮ શ્રમણ ક્રિયા સૂત્રસન્ન तिविहेणं मणेणं वायाए कारणं । अअं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि सव्व राईभोअणं । जावज्जीवाए अणिस्सिओऽहं नेव सयं राईभोअणं भुजिज्जा, नेवन्नेहि राई भो अणं भुजाविज्जा राईभोअणं भुंजते वि अन्ने न समणुजाणिज्जा (नाम) तं जहा - अरिहंतस क्खि सिद्धसविखअं साहुस क्खिअं देवसraj अप्पसक्खियं । एवं भवइ भिक्खू वा भिक्खुणी वा संजय - विश्य-पडिहय-पच्चक्रखायपावकम्मे दिआ वा राओ वा, एगओ वा परिसागओ वा, सुत्ते वा जागरमाणे वा । एस खलु राईभोअणस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए पारगामिए सव्वेसिं पाणाणं सव्वेसिं भृआणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अदुक्खणयाए असोअणयाए अजूरणयाए अतिष्पणयाए अपीडणयाए अपरिआवणयाए अणुद्दवणयाए महत्ये महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए पसन्थे, तं दुक्खक्खयाए कम्मखया मो (मु)क्खयाए बोहिलाभाए संसारुत्तारणाए ति कट्टु उवसंपज्जित्ताणं विहराभि । छट्ठे भंते! व उवडिओ मि सत्राओ राईभोअणाओ वेरमणं ॥ ६ ॥ इच्चे आई पंचमहन्वयाई राइभोअणवेरमणछट्टाई अत्तहिअट्टयाए उवसंपज्जित्ताणं विहरामि ॥ अप्पसत्था य जे जोगा, परिणामा य दारुणा । पाणाइवायरस वेरमणे, एस अक्कमे ॥ १ ॥ तिब्बरागा य जा भासा, तिव्वदोसा तहेव य मुसावायरस वेरमणे, एस वृत्ते अक्कमे ॥ २ ॥
SR No.005806
Book TitleShramankriya Sutra Sandarbh
Original Sutra AuthorN/A
AuthorPrabhanjanashreeji
PublisherShantilal Chunilal Shah
Publication Year1957
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy