SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ * विषयनिर्देशिका : ग्रन्थमुपसंहरतस्तत्प्रामाण्यम्माहात्म्यञ्च निर्देषयन्नाह - * भावार्थ : ગ્રંથનો ઉપસંહાર કરતાં ગ્રંથની પ્રામાણિકતાની અને માહાત્મ્યની ઘોષણા કરી રહ્યાં છે. * मूलम् : इय [इ] सम्मत्तरहस्सं सासय सिवसुक्खसाहगं रम्मं । कहिय मिणं भव्वाणं सम्मत्तरहस्स नाम तु [ नामेणं] ॥ ६५ ॥ उद्धरिअं समयाओ संखित्तं सिद्धसेणसूरीहिं । जे पालंति णियमा ते सिग्घं जंति निव्वाणं ॥ ६६ ॥ * छाया : इति सम्यक्त्वं रहस्यं शाश्वतशिवसुखसाधकं रम्यम् । कथितमिदम्भव्येभ्यः ‘सम्यक्त्वरहस्य' नाम्ना || ६५ ॥ उद्धृतं समयेभ्यः संक्षिप्तं सिद्धसेनसूरिभिः । ये पालयन्ति नियमात् ते शीघ्रं यान्ति निर्वाणम् || ६६॥ * गाथार्थ : શાશ્વતા મોક્ષસુખને આપનાર અને અદ્ભૂત એવા સમ્યક્ત્વ ગુણના રહસ્યને સિદ્ધસેનસૂરિએ શાસ્ત્ર રાશિમાંથી ઉદ્ધૃત કરીને ‘સમ્યક્ત્વ રહસ્ય’ એવા નામ વડે ભવ્ય જીવો માટેપ્રકાશિત કર્યું છે.જેઓ तेनुं पासन उरे छे. तेखो शीघ्र निर्वाशने पामे छे. ॥६६॥ * 'बोधिपताका' वृत्तिः : इईति । ‘सिद्धसेण सूरीहिं' शास्त्रज्ञ - गीतार्थैः सिद्धसेनसूरिभिः । 'समयाओ उद्धरिअ' शास्त्रराशिभ्यः समुद्धृतन्न तु नवरचितम्मतिकल्पनाविलासमात्रम्, एवमत्रोक्तानामागम वचन - पूर्वधरवचनत्वेन परमम्प्रामाण्यं संसिद्धम् । 'सासय सिवसुक्खसाहगं' मोक्ष एव परमसुखं शाश्वतकालीनन्तत्प्रापकमेतद् । 'रम्मं' भवसिद्धिकानाम्मनोहरम् । 'इइ सम्मत्तरहस्सं' अत्र ग्रथिता सम्यग्दर्शनगुणस्य प्रतिपत्तिः । ‘सम्मत्तरहस्स नामेणं' 'सम्मक्त्वरहस्य' मिति ग्रन्थनामाऽभियोज्य । ' भव्वाणंकहियं' भव्येभ्य उपदिष्टम् । 'बोधिपताका' टीकया विभूषितं १७८
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy