SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सम्मत्तम्मि उद्धे विमाणवज्जं न बंधए आउं । जइ न विगयसम्मत्तो अहव न बद्धाउओ पुव्विं ॥ ६१ ॥ * छाया : सम्यक्त्वे तु लब्धे स्थगितानि नरक-तिर्यग्द्वाराणि दिव्यानि मानुषानि च मोक्षसुखानि स्वाधीनानि ||६०|| सम्यक्त्वे तु लब्धे विमानवर्ज्जन्न बध्नात्यायुः । यदि न विगतसम्यक्त्वोऽथवा न बध्धायुः पूर्वम् || ६१॥ * गाथार्थ : સમ્યગ્દર્શન પ્રાપ્ત થાય છે એટલે નરક અને તિર્યંચના દ્વાર સ્થગિત થઇ જાય છે તેમજ દેવલોકના સુખો, માનવગતિના સુખો અને અંતે મોક્ષસુખ સ્વાધીન થઇ જાય છે. IIFI સમ્યક્ત્વ પ્રાપ્ત થાય છે એટલે વૈમાનિક દેવલોક સિવાયની ગતિનું આયુષ્ય બંધાતું નથી. હા, ते સમકીતીએ સમ્યક્ત્વની પ્રાપ્તિ પૂર્વે પરભવનું આયુષ્ય બાંધી લીધેલું ન હોવું જોઇએ અને તેનું સમ્યક્ત્વથી પતન થવું જોઇએ નહિ. ॥૬૧માં * 'बोधिपताका' वृत्ति: : सम्मत्तम्मीति । ‘लद्धे सम्मत्तम्मि' सम्प्राप्ते तदनन्तरम्पुनः स्थितिमति सम्यग्दर्शने तुर्यगुणस्थाने । ‘नरय तिरिय दाराइं ठविआई' तद्वतामनिदानकरत्वेन स्थिरशुभलेश्यत्वेन च शेषभवपरम्परायामपि बोधिसुलभत्वन्तद्धीनानाञ्च निदानपरत्वेन दृढाशुभलेश्यत्वेन च दीर्घसंसारभ्रमणतोऽपि बोधिर्दोर्लभ्यं, यदुक्तमातुरप्रत्याख्यानसूत्रे वीरभद्राऽऽचार्यैः, मिच्छद् दंसणरत्ता सनियाणा किण्हलेसमोगाढा । इय जे मरंति जीवा तेसिं दुलहा भवे बोही ||४०|| सम्मद् दंसणरत्ता अनियाणा सुकुलेसमोगाढा । इय जे मरंति जीवा तेसिं सुलहा भवे बोही ॥ ४१॥ यावद् भवान्तं बोधिसौलभ्यादेते सम्यग्दृशो नरक तिरश्चोरायुर्न बध्नन्ति । 'दिव्वाणि माणुसाणि य मुक्खसुहाई सहीणाइं' वैक्रियकायसुलभा औदारिकसुलभाश्चोत्तमाः कामभोगाः क्रमशो मोक्षाऽवाप्तिरेतेषां स्वाधीना वर्तन्ते स्वोपादानस्य गुरुतरकर्मलाघवात् । 'बोधिपताका' टीकया विभूषितं १७०
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy