SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ न S 51 દશવૈકાલિકસૂત્ર ભાગ-૪ *** अथ द्वितीय उद्देशः । विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिमं सूत्रं मूला खंधप्पभवो दुमस्स, खंधाउ पच्छा समुविंति साहा । साहप्पसाहा विरुहंति पत्ता, तओ सि पुप्फं च फलं रसो अ ॥१॥ अध्य. ७.२ सूत्र - १-२ દ્વિતીય ઉદ્દેશો વિનયના અધિકારવાળો એવો જ બીજો ઉદ્દેશો કહેવાય છે. ગા.૧ વૃક્ષના મૂળમાંથી કંધની ઉત્પત્તિ, પછી કંધમાંથી શાખાઓ પ્રગટે, शाखामांथी प्रशाषाओो अगे, पत्रो अगे, तेमांथी पुष्प, इस जने रस... 'मूलाउ' इत्यादि, अस्य व्याख्या -'मूलाद्' आदिप्रबन्धात् 'स्कन्धप्रभवः' स्थुडोत्पादः, कस्येत्याह-'द्रुमस्य' वृक्षस्य । 'ततः ' स्कन्धात् सकाशात् 'पश्चात्' तदनु 'समुपयान्ति' त आत्मानं प्राप्नुवन्त्युत्पद्यन्त इत्यर्थः, कास्ता इत्याह- ' शाखा: ' तद्भुजाकल्पाः । तथा त स्मै 'शाखाभ्य' उक्तलक्षणाभ्यः प्रशाखास्तदंशभूता 'विरोहन्ति' जायन्ते, तथा तेभ्योऽपि 'पत्राणि' पर्णानि विरोहन्ति । 'ततः ' तदनन्तरं 'से' तस्य द्रुमस्य पुष्पं च फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति सूत्रार्थः ॥ १ ॥ = ટીકાર્થ : મૂળ साहियजन्ध (वृक्षनो ४भीनमा रहेलो सौप्रथम अवयव... ) जि 7 એમાંથી થડનો ઉત્પાદ થાય. न शा प्रश्न : डोना भूणभांथी ? उत्तर : वृक्षनां भूणभांथी..... शा स ना તે થડમાંથી ત્યારબાદ થડની ભુજા-હાથ જેવી શાખાઓ ડાળીઓ આત્માને પ્રાપ્ત F કરે = ઉત્પન્ન થાય. તે ઉક્તલક્ષણવાળી શાખાઓમાંથી પ્રશાખાઓ કે જે શાખાઓના જ અંશભૂત છે. તે ઉત્પન્ન થાય. તથા તેમાંથી પણ પર્ણો ઊગે. ત્યારપછી તે વૃક્ષનું પુષ્પ, इस ने इसमां रहेसो ४ २स... जा बघु उमशः थाय. ૬ य न एवं दृष्टान्तमभिधाय दाष्टन्तिकयोजनामाहएवं धम्मस्स विणओ, मूलं परमो से मुक्खो । कति सु सिग्धं, नीसेसं चाभिगच्छइ ॥२॥ આમ દૃષ્ટાન્તને દેખાડીને દાÁન્તિકની યોજનાને કહે છે. ૯૧ S स्त * * *
SR No.005766
Book TitleDashvaikalik Sutram Part 04
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2009
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy