SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ मरणं १० च होइ दसमो संपत्तंपि समासओ वोच्छं । दिट्ठीए संपाओ १ दिट्ठीसेवा * य संभासो २ ॥ २६९॥ ગા.૨૬૧ : દસમું મરણ છે. હવે સંપ્રાપ્તકામ પણ સમાસથી કહીશ. (૧) દૃષ્ટિનો न संपात ( २ ) दृष्टिसेवा जने संभाष. मो દશવૈકાલિકસૂત્ર ભાગ-૩ अध्य. नियुक्ति - २५१, २५२ (૯) તદ્ભાવના : થાંભલાવગેરેને પણ તે સ્ત્રી માનીલઈ તેને ભેટવાવગેરે રૂપ ચેષ્ટા २वी ते. व्याख्या - मरणं च - शोकाद्यतिरेकेण क्रमेण भवति दशमः असंप्राप्तकामभेदः । 5 संप्राप्तमपि च कामं समासतो वक्ष्य इति, तत्र दृष्टेः पुनः संपातः स्त्रीणां कुचाद्यवलोकनं S दुष्टिसेवा च भावसारं तदृष्टेर्दृष्टिमेलनं, संभाषणम् - उचितकाले स्मरकथाभिर्जल्प इति स्तु गाथार्थः ॥ त स्मै टीडार्थ : (१०) भरा શોકના અતિરેકને લીધે ક્રમશઃ મરણ થાય. આ અસંપ્રાપ્તકામનો દસમો ભેદ છે. त હવે સંપ્રાપ્ત કામને પણ સમાસથી કહીશ. તેમાં (૧) દૃષ્ટિસંપાત ઃ આંખોથી સ્ત્રીઓના સ્તનાદિનું અવલોકન કરવું તે. जि (૨) દૃષ્ટિસેવા + સંભાષ : રાગપ્રધાનતાએ સ્ત્રીની દૃષ્ટિની સાથે દૃષ્ટિને મેળવવી. મૈં રાગથી આંખોમાં આંખો મેળવીને જોવું. તથા ઉચિતકાલમાં કામકથાઓવડે વાતચીત शा ४२वी ते. ना य * * हसिअ ३ ललिअ ४ उवगूहिअ ५ दंत ६ नहनिवाय ७ चुंबणं ८ होइ । आलिंगण ९ मायाणं १० कर ११ सेवण १२ संग १३ किड्डा १४ अ ॥२६२॥ व्याख्या हसितं वक्रोक्तिगर्भं प्रतीतं ललितं पाशकादिक्रीडा उपहितं परिष्वक्तं दन्तनिपातो - दशनच्छेद्यविधिः नखनिपातो-नखरदनजातिः चुम्बनं चैवेतिचुम्बनविकल्प: आलिङ्गनम् - ईषत्स्पर्शनम् आदानं - कुचादिग्रहणं 'करसेवणं 'ति प्राकृतशैल्या करणासेवने, तत्र करणं नाम-नागरकादिप्रारम्भयन्त्रम् आसेवनंमैथुनक्रिया अनङ्गक्रीडा च अस्यादावर्थक्रियेति गाथार्थः ॥ न - १४८ H न शा 23 स ना य
SR No.005765
Book TitleDashvaikalik Sutram Part 03
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2009
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy