SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ FFFF त ટીકાર્થ : સંમર્દન એટલે પૂર્વે છેદેલા સચિત પુષ્પોનું મર્દન - દબાવવું. બીજું બધું મૈં તો ૧૬-૧૭ બે ગાથા સૂત્રોમાં ૧૪-૧૫ ગાથાસૂત્રતુલ્ય જ છે. न प्रश्न : पूर्वेपा पहेला उद्देशानां संमद्दमाणी पाणाणि जे गाथामां आवात जावी मो ४ गई छे. S ઉત્તર ઃ તે સામાન્યથી કહેલું. અહીં વિશેષથી તે તે પુષ્પોના નામ લેવાપૂર્વક કથન થતું હોવાથી દોષ નથી. B. 21 स्मै દશવૈકાલિકસૂત્ર ભાગ-૩ ग.१६-१७ उत्पलने... संभहीने खाये.... * * एवं तच्च संमृद्य दद्यात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनं, शेषं सूत्रद्वयेऽपि तुल्यम् । आह- एतत्पूर्वमप्युक्तमेव-'संमद्दमाणी पाणाणि बीआणि हरिआणि अ' इत्यत्र, उच्यते, उक्तं सामान्येन विशेषाभिधानाददोषः ॥१६-१७॥ अध्य. प. २ सूत्र - १७ थी १७ तथा सालु वा विरालिअं, कुमुअं उप्पलनालिअं । मुणालिअं सासवना- त लिअं, उच्छुखंडं अनिव्वुडं ॥१८॥ तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वावि हरिअस्स, आमगं परिवज्जए ॥१९॥ जि न न गा.१८-१९ समित्त सासु, विरासिह, डुमुह, उत्पसनासिङ, भुशासिङ, કાસવનાલિક, ઈક્ષુખંડ... વૃક્ષનો કે તૃણનો કે અન્ય હરિતનો તરુણ પ્રવાલ... કાચો હોય शा ते वो. शा स , य ना 'सालुअं 'ति सूत्रं, 'शालूकं वा' उत्पलकन्दं 'विरालिकां' पलाशकन्दरूपां, ना पर्ववल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनालौ प्रतीतौ तथा 'मृणालिकां' पद्मिनीकन्दोत्थां ‘सर्षपनालिकां' सिद्धार्थकमञ्जरी तथा इक्षुखण्डम् 'अनिर्वृतं' सचित्तम्। एतच्चानिर्वृतग्रहणं सर्वत्राभिसंबध्यत इति सूत्रार्थः ॥ १८ ॥ किंच - ' तरुणयं ति सूत्र, तरुणं वा ‘प्रवालं' पल्लवं 'वृक्षस्य' चिञ्चिणिकादेः 'तुणस्य वा' मधुरतृणादेः अन्यस्य वापि हरितस्य आर्यकादेः 'आमम्' अपरिणतं परिवर्जयेदिति सूत्रार्थः ॥१९॥ ટીકાર્થ : શાલૂક ઉત્પલકંદ, વિરાલિકા 5) छे } पर्ववत्ति, प्रतिपर्ववस्ति, प्रतिपर्व हुन्छ ૧૧૨ — = अ પલાશકંદ અન્ય લોકો આ પ્રમાણે કહે हुमुह जने उत्पसनास प्रतीत छे. स य
SR No.005765
Book TitleDashvaikalik Sutram Part 03
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2009
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy