SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ तत्रीस आयतनामी (पगाम०... सूत्र) - 323 भणियं च-'संघद्देत्ता कारणे' त्यादि ३०, 'चिट्ठत्ति सेहे राइणियस्स सेज्जासंथारगं चिट्ठित्ता वा निसिइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ३१, ‘उच्च 'त्ति सेहे राइणियस्स उच्चासणं चिट्ठित्ता वा निसिइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ३२, 'समासणे यावि'त्ति सेहे राइणियस्स समासणं चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्सत्ति ३३ गाथात्रितयार्थः ॥ सूत्रोक्ताशातनासम्बन्धाभिधित्सयाह सङ्ग्रहणिकारः. अहवा अरहंताणं आसायणादि सज्झाएँ किंचि णाहीयं । जा कंठसमुद्दिट्टा तेत्तीसासायणा एया ॥१॥ ॥ प्रतिक्रमणसङ्ग्रहणी समाप्ता॥ व्याख्या-अथवा-अयमन्यः प्रकारः, अर्हतां' तीर्थकराणामाशातना, आदिशब्दात्सिद्धादिग्रहः यावत्स्वाध्याये किञ्चिन्नाधीतं 'सज्झाए न सज्झाइयंति वुत्तं भवइ, एताः 'कण्ठसमुद्दिष्टाः' 10 निगदसिद्धा एवेत्यर्थः, त्रयस्त्रिंशदाशातना इति गाथार्थः ॥ । 'णाणुजाणावेइ' भेटले. ५थी २५ थया का मेनी क्षमा मांगे नही. (क्षमा वी शत भांगवी ? ते भाटे) छ – “संघट्टेत्ता काएणं तधा उवहिणामवि । खमेज्ज अवराहो मे वदेज्जा न पुणोत्ति य ||१||"अर्थात् - "तथा ५धि विगेरेनो ५९॥ अयाथी थी. संघट्टो स्पर्श च्या बाह (साधु छ -) म॥२॥ २॥ अपराधना भने क्षमा मापठो.. 333 - ३रीथी मारीश नही." 15 ___ (3१) 'चिट्ठ' – शैक्ष. रत्नायिन। शय्या-संथा। (मानो अर्थ पूर्वनी भ यो .) ७५२ (उत्भो २, से, सूवे तो शैक्षने माशातना थाय छे. (३२) 'उच्च' - शैक्ष. रत्नापिथ. या मासने लामो २४, से 3 सूपे तो शैक्षने माशातना थाय छे. (33) 'समासणे यावि' - शैक्ष રત્નાધિકને સમાન આસન ઉપર ઊભો રહે, બેસે કે સૂવે તો શૈક્ષને આશાતના થાય છે. અવતરણિકાઃ હવે સૂત્રમાં કહેવાયેલ આશાતના સાથે સંબંધ જોડી આપવા માટે સંગ્રહણિકાર 20 કહે છે ? ગાથાર્થ : અથવા અરિહંતની આશાતના વિગેરેથી લઈ સ્વાધ્યાયકાળે સ્વાધ્યાય ન કર્યો સુધીની કંઠથી (=સૂત્રમાં સાક્ષાત્ સ્પષ્ટ રીતે) કહેવાયેલી આ તેત્રીસ આશાતનાઓ જાણવી. ટીકાર્થ અથવા આ બીજો પ્રકાર જાણવો. (અર્થાત બીજી રીતે તેત્રીસ આશાતનાઓ જાણવી. ते सा प्रभारी -) तीर्थरोनी भाशातना, शिथसिद्ध विगेरे देवा. माम तीर्थ.४२, सिद्धो 25 વિગેરેની આશાતનાથી લઈ છેલ્લે સ્વાધ્યાયમાં કંઈ ભણ્યા નહીં એટલે કે સ્વાધ્યાયકાળે સ્વાધ્યાય ન કર્યો સુધીની કંઠથી કહેવાયેલ એટલે કે સ્પષ્ટ અર્થવાળી આ તેત્રીસ આશાતનાઓ જાણવી. ९०. भणितं च 'कायेन संघट्टयित्वेत्यादि ३०, स्थातेति शैक्षो रालिकस्य शय्यासंस्तारके स्थाता वा निषीदयिता वा त्वग्वर्त्तयिता वा भवत्याशातना शैक्षस्य ३१, उच्च इति शैक्षो रालिकासनात् उच्च आसने स्थाता निषीदयिता वा त्वग्वर्त्तयिता वा भवत्याशातना शैक्षस्य ३२, समासने चापीति शैक्षो रालिकासनस्य 30 सम आसने स्थाता वा निषीदयिता वा त्वग्वर्त्तयिता वा भवत्याशातना शैक्षस्येति ३३।
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy