SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ૨૬૨ આવશ્યકનિયુક્તિ • હરિભદ્રીયવૃત્તિ • ભાષાંતર (ભાગ-૨) पुत्तेहिं लोगमज्झे विगोविओत्ति अच्छइ, ताहे सो अमच्चो पुच्छइ-किं तुब्भे देवाणुप्पिया ओहय जाव झायह?, ताहे सो भणइ-एएहिं अहं लहुईकओ, ताहे भणइ-अत्थि पुत्तो तुब्भं अण्णोवि, कहिं ?, सुरिंददत्तो नाम कुमारो, तं सोवि ता विण्णासेउ मे, ताहे तं राया पुच्छड्-कओ मम एस पुत्तो ?, ताहे ताणि सिट्ठाणि रहस्साणि, ताहे राया तुट्ठो भणइ-सेयं तव पुत्ता ! एए अट्ठ 5 चक्के भेत्तूण रज्जसुक्खं निव्वुत्तिदारियं पावित्तए, ताहे सो कुमारो ठाणं आलीढं ठाइऊण गिण्हइ धणू, लक्खाभिमुहं सरं संधेइ, ताणि चेडरूवाणि ते य कुमारा सव्वओ रोडंति, अण्णे य दोण्णि पुरिसा असिव्यग्रहस्तौ, ताहे सो पणामं रण्णो उवज्झायस्स य करेइ, सोवि से उवज्झाओ भयं दावेइ-एए दोण्णि पुरिसा जइ फिडसि सीसं ते फिट्टइ तेसिं दोण्हवि पुरिसाण ते य चत्तारि ते य बावीसं अगणंतो ताण अट्ठण्हं रहचक्काणं छिद्दाणि जाणिऊण एगमि छिदे 10 आसान हो . त्यारे मंत्री से पूछयु – “डे २०४न् ! तमे । भाटे मा शत भनथी येदा संयवाणा 3ासीन छो ?" २०ी युं - "मालोमे भारी सधुता रीछे." मंत्रीमे j - "(तमे यिंता रो नह) तमारे जी. ५५ मे पुत्र.छ." "ते. या छ ?” “ते सुरेन्द्रहत्मारनामे તમારો પુત્ર છે.” “તો તેને મારી પાસે ઉપસ્થિત કરો” એમ રાજાએ કહ્યું. રાજાએ મંત્રીને પૂછ્યું - "मा भारो हीरो वी रीत ?” (पोतानी पासे पूर्व राणेद विस, भूत विगेरे पापा 15 द्वा२८) २३२५. पोल्यु. मुश थयेट २०% सुरेन्द्रहत्तने युं - " पुत्र ! ॥२ मा मा यकीने ભેદીને નિવૃતિકન્યાને અને રાજ્યને પ્રાપ્ત કરવું તે કલ્યાણકારી છે.” ત્યારે તે કુમાર આલીઢ (= યુદ્ધ માટેની મુદ્રાવિશેષ) મુદ્રામાં રહીને ધનુષ્યને ગ્રહણ કરે છે અને લક્ષ્ય તરફ પોતાના બાણને તાકે છે. તે સમયે તે દાસપુત્રો અને બાવીસ કુમારો ચારેબાજુથી વિઘ્નો કરે છે. બીજા બે પુરુષો હાથમાં તલવાર લઈને આજુબાજુ ઊભા છે. સુરેન્દ્રદત્ત રાજા અને ઉપાધ્યાયને 20 एम रे छे. सुरेन्द्रहत्तनो ते उपाध्याय ५९॥ तेने २।वे छ “ी तुं यूटीश तो भाले પુરુષો તારું મસ્તક છેદી નાંખશે.” સુરેન્દ્રદત્ત તે બે પુરુષો, ચાર દાસપુત્રો, અને તે બાવીસ કુમારો આ બધાને ગણકાર્યા વિના તે આઠ ચક્રોનાં છિદ્રોને જાણીને એક છિદ્રમાં સ્થિર એવી દષ્ટિવડે બીજી વસ્તુમાં મનને રાખ્યા વગર તે જ લક્ષ્યમાં મનને કરતો તે પૂતળીની આંખને વિધે છે. તેથી २८. पुत्रैर्लोकमध्ये विगोपित इनि तिष्ठति, तदा सोऽमात्यः पृच्छति-किं यूयं देवानुप्रिया उपहतमनःसंकल्पा 25 यावत् ध्यायत ?, तदा स भणति-एतैरहं लघूकृतः, तदा भणति-अस्ति पुत्रो युष्माकमन्योऽपि, क्व?, सुरेन्द्रदत्तो नाम कुमारः तत् सोऽपि तावत् विन्यस्यतां मम, तदा तं राजा पृच्छति-कुतो मम पुत्र एषः, तदा तानि शिष्टानि रहस्यानि, तदा राजा तुष्टो भणति-श्रेयस्तव पुत्र ! एतानि अष्ट पक्राणि भित्त्वा राज्यसुखं निर्वृतिदारिकां च प्राप्तुं, तदा स कुमारः स्थानमालीढं स्थित्वा गृह्णाति धनुः, लक्ष्याभिमुखं शरं संदधाति, ते चेटास्ते च कुमाराः सर्वतो बोलं कुर्वन्ति, अन्यौ च द्वौ पुरुषौ, तदा स प्रणामं राज्ञ उपाध्यायस्य च 30 करोति, सोऽपि तस्योपाध्यायो भयं दर्शयति-एतौ द्वौ पुरुषौ यदि स्खलसि शीर्षं ते पातयिष्यतः, तौ द्वावपि पुरुषौ तांश्च चतुरस्तांश्च द्वाविंशतिं अगणयन् तेषामष्टानां रथचक्राणां छिद्राणि ज्ञात्वैकस्मिश्छिद्रे
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy