SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ थौह भूतग्रामो ( पगाम ०...सूत्र) ૨ ૧૦૯ मायावती एसा तत्तो पुण लोहवत्तिया इमो । सावज्जारंभपरिग्गहेसु सत्तो महंतेसु ॥ १४ ॥ तह इत्थीकामेसुं गिद्धो अप्पाणयं च रक्खंतो । अण्णेसिं सत्ताणं वहबंधणमारणं कुइ ॥१५॥ सो उ लोहवित्ती इरियावहियं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स ॥१६॥ यं तु अप्पमत्तस्स भगवओ जाव चक्खुपम्हंपि । निवयइ ता सुहुमा विहु इरियावहिया किरिया एसा ॥१७॥ चोद्दसहिं भूयगामेहिं पन्नरसहिं परमाहंमिएहिं सोलसहिं गाहासोलसएहिं सत्तरसविहे 5 संजमे अट्ठारसविहे अबंभे एगूणवीसाए णायज्झयणेहिं वीसाए असमाहिठाणेहिं ॥ चतुर्दशभिर्भूतग्रामैः, क्रिया पूर्ववत्, भूतानि - जीवास्तेषां ग्रामाः - समूहा भूतग्रामास्तैः, ते चैवं चतुर्दश भवन्ति — एगिंदियसुहुमियरा सण्णियर पणिदिया य सबीतिचऊ । पज्जत्तापज्जत्ता भेएणं चोद्दसग्गामा ॥१॥ 10 व्याख्या–एकेन्द्रियाः–पृथिव्यादयः सूक्ष्मेतरा भवन्ति, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतरा: पञ्चेन्द्रियाश्च, संज्ञिनोऽसंज्ञिनश्चेति भावना, 'सबीतिचउ 'त्ति सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैः, ते આસક્ત તથા સ્ત્રી અને વિષયોમાં વૃદ્ધ એવો જે પોતાનું રક્ષણ કરતો બીજા જીવોના વધ—બંધન— મારણ વિગેરે કરેં. તે તેની લોભપ્રત્યયિકીક્રિયા જાણવી. (૧૩) ઈર્યાપથિકીક્રિયા હવે પછી હું ईटीश. ते खा प्रमाणे–समिति, गुप्तिमोथी सुगुप्त, सतत अप्रमत्त, भगवान सेवा अनगारने 15 જ્યાં સુધી ચક્ષુના પાંખોનું હલન—ચલન થાય છે. ત્યાં સુધી ઈર્યાપથિકી સૂક્ષ્મક્રિયા થાય છે. (ટૂંકમાં ૧૧, ૧૨ વિગેરે ગુણસ્થાને કેવલ યોગપ્રત્યયક જે ક્રિયા છે તે ઈર્ષ્યાપથિકીક્રિયા જાણવી.) ચૌદ ભૂતગ્રામો सूत्रार्थ : टीडार्थ प्रमाणे भावो. टीडार्थ : यौह भूतग्रामोने अर... हुं प्रति भए। अरुं छं विगेरे डिया पूर्वनी प्रेम भएावी. 20 તેમાં ભૂત એટલે જીવો. તેઓનો સમૂહ તે ભૂતગ્રામ. તે ચૌદ ભૂતગ્રામો આ પ્રમાણે છે → ગાથાર્થ : ટીકાર્થ પ્રમાણે જાણવો. ટીકાર્થ : પૃથ્વી વિગેરે એકેન્દ્રિયના સૂક્ષ્મ અને બાદર એમ બે ભેદો. પંચેન્દ્રિયના સંક્ષી અને અસંશી એમ બે ભેદો (કુલ ચાર ભેદ.) તથા બેઈન્દ્રિય, તેઈન્દ્રિય અને ચઉરેન્દ્રિય આ ત્રણ ભેદોની ९६. मायाप्रत्ययिक्येषा ततः पुनर्लोभप्रत्ययिक्येषा । सावद्यारम्भपरिग्रहेषु सक्तो महत्सु ॥ १४ ॥ तथा स्त्रीकामेषु 25 गृद्ध आत्मानं च रक्षन् । अन्येषां सत्त्वानां वधमारणाङ्कनबन्धनानि करोति ॥ १५ ॥ एष तु लोभप्रत्ययिक ईर्यापथिकमतः प्रवक्ष्यामि । इह खल्वनगारस्य समितिगुप्तिसुगुप्तस्य ॥ १६ ॥ सततं त्वप्रमत्तस्य भगवतो यावच्चक्षुःपक्ष्मापि । निपतति तावत् सूक्ष्मा ईर्यापथिकी क्रियैषा ॥ १७ ॥ 'सततमेवाप्रमत्तस्य'उपशान्तमोहक्षीणमोहसयोगकेवलिलक्षणगुणस्थानकत्रयवर्तिनः, अन्येषां तु अप्रमत्तानामपि कषायप्रत्ययकर्मबन्धसद्भावेन केवलयोगनिमित्तकर्मबन्धासम्भवान्नाप्रमत्तशब्देनात्र ग्रहणमिति प्रव. सारो. ८३४ वृत्तौ 30
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy