SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ૩૯૮ મલધારી હેમચન્દ્રસૂરિષ્કૃત ટીપ્પણક (ભાગ-૪) इत्यनेनैव गतार्थे त्रिविधं त्रिविधेन व्युत्सृजति पापमिति यद्द्द्वितीयपदोपादानं तेनैवं किल ज्ञापयति यत्र सावद्ययोगे प्रवृत्तिरासीत् ततो निवृत्त इति प्रतिपादितं 'सावज्जजोगविरओ' इत्यनेन पदेन यदेष्यं पापं ततोऽनिवृत्त एव किल एष प्रतीयते अतस्तन्निवृत्तिप्रतिपादकं द्वितीयपदमिति विशेषत उक्तं वृत्तिकृता त्रिविधं त्रिविधेन व्युत्सृजति पापमेष्यमिति, कदा पुनरयमेवंविधः कर्त्ता भवतीत्याह— 5 'सामायिकादौ' (३५६ - ८), सामायिकारम्भसमय इत्येवं सम्बन्धो, यदा तु सामायिकादौ सूत्र इत्यनेन द्वितीयव्याख्यानेन 'करेमि भंते! सामाइय' मित्यादिसूत्रं गृह्यते तदेत्थं सम्बन्धः, एषोऽनुगमः परिसमाप्तः, क्व विषये योऽसावनुगम इत्याह- 'सामायिकादौ सूत्रे' करेमि भंते ! सामाइयमित्यादिसूत्रविषय इत्यर्थः । सामायिकाध्ययनं समाप्तमिति ॥ ॥ इति म. हेमचन्द्रसूरिकृतटीप्पणकस्य चतुर्थो विभागः समाप्त ॥
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy