SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ-૧ ३७८ अन्येन तु योजनमेवेत्यतो योजनान्तरितानि करोति, कथं चामूनि करोतीति स्थापनातोऽवसेयं, सा चेय ૧ | ૨ 3 ४ ૫ एवं च षट्कोष्ठकपरिकल्पितषड्योजने क्षेत्रे एकस्मिनपक्षे त्रीणि अन्यत्र तु द्वे मिलितान्यपि पञ्च मण्डलानि भवन्ति, एवमनेन गोमूत्रिकामण्डलकरविरचनक्रमेण पञ्चाशद्योजनायामायामपि गुहायामेकोनपञ्चाशन्मण्डलानि बुद्ध्यन्त इति वृद्धाः, तत्त्वं पुनः केवलिनो विदन्ति, विशिष्टाम्नायाभावादिति । तस्याश्च गुहाया मध्ये विस्तरतः क्षेत्रसमासोक्तस्वरूपं सान्वर्थनामकं नदीद्वयमस्ति, तत्रैकस्यां शिलादिकमपि प्रक्षिप्तमुन्मज्जत्येव, कल्लोलैराधूयरतीरे क्षिप्यत इत्यर्थः, तेनासौ उन्मग्नेत्यभिधीयते,, अपरस्यां तु तृणादिकमप्यध एव निमज्जति, तेनेयं निमग्नेत्युच्यते, तयोश्च नद्योश्चक्रवत्त्र्त्यादेशाद् वर्द्धकिः प्रत्येकमनेकस्तम्भशतयुक्तं भित्तिरहितदटितदीर्घपट्टशालाकारं सर्वरत्नमयं सङ्क्रमं करोति, तेन चाऽऽचक्रवर्तिराज्यपरिसमाप्तेः सर्व्वेऽपि लोक उत्तरति, गुहा च तावन्तं कालमपावृतैवास्ते, मण्डलान्यपि तथैव तिष्ठन्ति, उपरते तु चक्रिणि सर्वमुपरमत इति, एवं च तिमिश्रागुहातो निर्गच्छति चक्री, द्वितीयपक्षसत्ककपाटे च स्वत एवोद्घटेते, न पुनः सेनापतिरुद्घाटयति, अत्रान्तरे चिलातैः समं संग्रामे संति नागकुमारविशेषा मेघमुखा नाम देवा अष्टमभक्ताराधनया तैराराधिता वृष्टिं चक्रुः, चक्रिणा च चर्म्मच्छत्ररत्नसम्पुटमध्ये प्रक्षिप्य सैन्यं वृष्ट्युपद्रवाद्रक्षितं, सम्पुटान्तर्व्वर्त्यन्धकारापनोदार्थं च मणिरत्नं स्थापयति, क्वेत्याह- 'छत्तरयणस्स बत्थिभाए' (पंडिच्छभाए वृ० ) त्ति ( ७९-४ ), छत्रबस्तिभागो नाम छत्रमध्यभागवर्ती दण्डप्रक्षेपस्थानरूपस्तत्रेत्यर्थः, वृष्ट्युपरमे च ततः सम्पुटाच्चक्रिसैन्यं निर्गच्छदुपलभ्य लोकेनोक्तंब्रह्मणा सृष्टमिदमण्डकं ततः इयं जगतः प्रसूतिरित्येवं सर्वत्र प्रवादोऽभूत्, ततोऽपि च ब्रह्माण्डपुराणं नाम शास्त्रमभूदिति । ततश्चल्लहिमवन्तं देवं प्रसाध्य ऋषभकूटे हिमवदधोभागवर्तिनि स्वनाम लिखति, कथमिति चेदुच्यते-उस्सप्पिणी इमीसे तइयाएँ समाएँ पच्छिमे भाए । अहयंसि चक्कवट्टी भरहो इति नामधिज्जे ||१|| अहयंसि पढमराया अहयं भरहाहिवो नरवरिंदो । नत्थि महं पडिसत्तू जियं मए भारहं वासं ||२|| अनेन गाथाद्वयेन स्वनाम लिखितं । खण्डप्रपातगुहाप्रवेशादिकं तिमिश्रगुहावद्वक्तव्यं नानात्वं त्वभ्यूह्यमिति, शेषं सुगमं यावद् 'गङ्गाकूले नव निहितो उवागच्छंति 'त्ति (८०-४), निधिरत्नाराधनार्थमष्टमभक्तं तत्र करोति, ततो नव निधयः सिध्यन्ति, ते चामी - नेसप्पे १ पंडय २ पिंगलए ३ सव्वरयण ४ महपउमे ५ । काले य६ महाकाले ७ माणवग ८ महानिही संखे ९ /१// एषां च स्वरूपमिदं– चक्कट्ठपट्टाणा अट्टुस्सेहा य नव य विक्खंभे । बारस दीहा मंजूससंठिया जहवी मुहे ||१|| व्याख्या - प्रत्येकमष्टसु चक्रेषु प्रतिष्ठिता अष्टौ योजनान्युच्चैस्त्वेन विस्तरेण तु नव योजनानि दैर्घ्येण द्वादश योजनानि मज्झषासंस्थिता जान्हवी - गङ्गा तस्या मुखे - तत्समीपे
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy