SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 5 ૩૧૦ આવશ્યકનિયુક્તિ હરિભદ્રીયવૃત્તિ • સભાષાંતર (ભાગ-૨) अन्वया येषां ते तथाविधाः, पापायां मध्यमायां 'समवसृताः' एकीभूताः, क्व ?-यज्ञपाट इति गाथार्थः ॥५९२॥ आह–किमाद्याः किंनामानो वा त एते गणधराः इति ?, उच्यते पढमित्थ इंदभूई बिइओ उण होइ अग्गिभूइत्ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥५९३॥ व्याख्या-प्रथमः ‘अत्र' गणधरमध्ये इन्द्रभूतिः, द्वितीयः पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च पञ्चमः, इति गाथार्थः ॥५९३॥ मंडियमोरियपुत्ते अकंपिए चेव अयलभाया य । मेयज्जे य पभासे गणहरा होति वीरस्स ॥५९४॥ व्याख्या-मण्डिकपुत्रः मौर्यपुत्रः, पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अकम्पितश्चैव अचलभ्राता च मेतार्यश्च प्रभासः, एते गणधरा भवन्ति वीरस्य इति गाथार्थः ॥५९४॥ जंकारण णिक्खमणं वोच्छं एएसि आणुपुव्वीए । तित्थं च सुहम्माओ णिस्वच्चा गणहरा सेसा ॥५९५॥ व्याख्या-'यत्कारणं' यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये 'एतेषां' गणधराणाम् 10 15 अपापानगरीम यशपाटमा मेगा थयात. ||५८२॥ અવતરણિકા : શંકા ઃ અગિયારમાં પ્રથમ વગેરે કોણ હતા ? અથવા તે ગણધરોનું નામ शुं तुं ? ते 8 छ - ગાથાર્થ : પ્રથમ ઇન્દ્રભૂતિ, બીજા અગ્નિભૂતિ, ત્રીજા વાયુભૂતિ, ચોથા વ્યક્ત અને પાંચમા સુધર્મ. 20 टीआर्थ : ॥थार्थ भु०४५ छ. ॥५८3॥ ગાથાર્થ ? ત્યાર પછી મંડિકપુત્ર, મૌર્યપુત્ર, અકંપિત, અચલભ્રાતા, મેતાર્ય અને પ્રભાસ આ અગિયાર ગણધરો પ્રભુવીરને હતા. ટીકાર્થ : ગાથાના અર્થ મુજબ જ છે. પ૯૪ ગાથાર્થ : જે નિમિત્તે એઓનું નિષ્ક્રમણ થયું (તે કારણને) ક્રમશઃ કહીશ. સુધર્મથી તીર્થ 25 थयुं. शेष गरी शिष्यगाथी २डित ता. ટીકાર્થ જે નિમિત્તથી તેઓની દીક્ષા થઈ તે નિમિત્તને ક્રમશઃ હું કહીશ. જો કે મૂળગાથામાં 'यत्' ५० ४ छ 'तत्' (त. निमित्तने) २०६ नथी. छतi 'यत्तदोर्नित्यसम्बन्धात् - यत् भने तत् शोनो नित्य संघ डोवाथी 'तत्' ५% all सेवो. तथा सुधमास्वामीथी तीर्थ प्रवत्यु. * सुधर्मेति स्याद्वाच्यं, परं सुधर्म इति संज्ञा तस्य, यद्वा 'सुः पूजाया' मिति तत्पुरुषे अभ्रादित्वादे30 सुधर्म इति, अथ च समासान्तविधेरनित्यत्वाद्, अथवा केषाञ्चिन्मतेनान् विकल्पत एवेति बोध्यं यथायथं सुधिया.
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy