SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २.१६ * मापश्यनियुस्ति . रिमद्रीयवृत्ति . समाषांतर (भाग-२) अंतीह ?, सिद्धत्थो भणति-अज्ज अम्हं अंतरं, सो भणति-अज्ज अहं किं लभिहामि आहारं ?, ताहे सिद्धत्थो भणइ-तुमे अज्ज माणुसमंसं खाइअव्वंति, सो भणति-तं अज्ज जेमेमि जत्थ मंससंभवो नत्थि, किमंग पुण माणुसमंसं ?, सो पहिंडिओ । तत्थ य सावत्थीए नयरीए पिउदत्तो णाम गाहावई, तस्स सिरिभद्दा नाम भारिआ, सा य णिंदू, णिंदू नाम मरंतवियाइणी, सा सिवदत्तं 5 नेमित्तिअं पुच्छइ-किहवि मम पुत्तभंडं जीविज्जा ?, सो भणति-जो सुतवस्सी तस्स तं गब्भं सुसोधितं रंधिऊण पायसं करेत्ता ताहे देह, तस्स य घरस्स अण्णओ हुत्तं दारं करेज्जासि, मा सो जाणित्ता डहिहिति, एवं ते थिरा पया भविस्सइ, ताए तहा कयं, गोसालो य हिंडंतो तं घरं पविट्ठो, तस्स सो पायसो महुघयसंजुत्तो दिण्णो, तेण चिंतिअं-एत्थ मंसं कओ भविस्सइत्ति ? ताहे तुडेण भुत्तं, गंतुं भणति-चिरं ते णेमित्तियत्तणं करेंतस्स अज्जंसि णवरि फिडिओ, सिद्धत्थो 10 ४वाजमाप्यो, - “मा४ मारे ७५वास छे." गोशाणा री पूछ्युं, “मा४ इंभिक्षामा प्रयो माडार प्राप्त रीश ?" त्यारे सिद्धार्थ उद्यु, – “तभारे आ४ मनुष्यन भांस पाj ५शे." તેણે કહ્યું – “તો આજે હું એવા સ્થાને જમીશ કે જ્યાં માંસનો સંભવ જ ન હોય, તો પછી મનુષ્યના માંસની તો વાત જ ક્યા રહી.” આમ કહી તે નીકળ્યો. તે શ્રાવસ્તીનગરીમાં પિતૃદત્તનામે એક ગાથાપતિ (ગામનો મુખી) હતો. તેને શ્રીભદ્રા 15 નામે પત્ની હતી પણ તે નિંદુ હતી. નિંદુ એટલે મરેલા બાળકને જન્મ આપનારી. તે એકવાર शिवत्तनामन। नैमित्ति ने पूछे छे ,- "या उपायथा भाग वे ?" तो , - “જે સારો તપસ્વી હોય તેને, જે ગર્ભ મરેલો ઉત્પન્ન થાય તે ગર્ભ સારી રીતે સંસ્કારિત કરી રાંધીને તેની ખીર બનાવી તે ખીર ખાવા આપવી, અને તારા ઘરનું દ્વાર બીજી બાજુ કરવું, જેથી તે જાણીને તારા ઘરને બાળે નહિ, આમ કરવાથી તારી પ્રજા (બાળકો) સ્થિર થશે.” 20 શ્રીભદ્રાએ નૈમિત્તિકના કહેવા પ્રમાણે કર્યું. (માંસની ખીર બનાવી.) આ બાજ ગોશાળો ફરતો-ફરતો તે ઘરમાં આવ્યો. તેને તે મધુ–વૃતથી યુક્ત ખીર આપી. ત્યારે ગોશાળાએ વિચાર્યું - “म मांस वी रीत होई ॥ ?" माम वियारी प्रसन्नतापूर्व ते ते पार पाधी. આવીને સિદ્ધાર્થને કહ્યું, – “તમે લાંબાકાળથી નૈમિત્તિકપણું કરો છો, પરંતુ આજે તમે ખોટા ३. चलत?, सिद्धार्थो भणति-अद्यास्माकमभक्तार्थः, स भणति-अद्याहं किं लप्स्ये आहारम् ?, 25 तदा सिद्धाथी भणति-त्वयाद्या मनुष्यमांसं खादितव्यमिति, स भणति-तद् अद्य जेमामि यत्र मांससंभवो नास्ति, नाम किमङ्ग पुनर्मनुष्यमांसं ?, स प्रहिण्डितः । तत्र च श्रावस्त्यां नगर्यां पितृदत्तो नाम गाथापतिः, तस्य श्रीभद्रा नाम भार्या , सा च निन्दुः, निन्दुर्नाम म्रियमाणप्रजनिका, सा शिवदत्तं नैमित्तिकं पृच्छतिकथमपि मम पुत्रभाण्डं जीवेत् ?, स भणति-यः सुतपस्वी तस्मै तं गर्भं सुशोधितं रन्धयित्वा पायसं कृत्वा तदा देहि, तस्य च गृहस्यान्यतो भूतं द्वारं कुर्याः, मा स ज्ञात्वा धाक्षीत् इति, एवं तव स्थिरा प्रजा भविष्यति, 30 तया तथा कृतं, गोशालश्च हिण्डमानः तद्गृहं प्रविष्टः, तस्मै तत्पायसं मधुघृतसंयुक्तं दत्तं, तेन चिन्तितम् अत्र मांसं कुतो भविष्यति इति, तदा तुष्टेन भुक्तं, गत्वा भणति-चिरं तव नैमित्तिकत्वं कुर्वतोऽद्यासि परं स्फिटितः, सिद्धार्थो
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy