SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 10 બહેનોદ્વારા બાહુબલિને પ્રતિબોધ (નિ. ૩૪૯) ૮૫ अच्छड़ काउस्सग्गेणं, वल्लीविताणेणं वेढिओ, पाया य वम्मीयनिग्गएहिं भुयंगेहि, पुण्णे य संवच्छरे भगवं बंभीसुंदरीओ पट्ठवेइ, पुट्विं न पट्टविआ, जेण तया सम्मं न पडिवज्जइत्ति, ताहिं सो मग्गंतीहिं वल्लीतणवेढिओ दिट्ठो, परूढेणं महल्लेणं कुच्चेणंति, तं दट्ठण वंदिओ, इमं च भणियं-ताओ आणवेइ-न किर हत्थिविलग्गस्स केवलनाणं समुप्पज्जइत्ति भणिऊणं गयाओ, ताहे पचिंतितो - कहिं एत्थ हत्थी ?, ताओ अ अलियं न भणति, ततो चिंतंतेण णायं-जहा 5 माणहत्थित्ति, को य मम माणो ?, वच्चामि भगवंतं वंदामि ते य साहुणोत्ति पादे उक्खित्ते केवलनाणं समुप्पण्णं, ताहे गंतूण केवलिपरिसाए ठिओ । ताहे भरहोऽवि रज्जं भुंजइ । मरीईवि सामाइयादि एक्कारस अंगाणि अहिज्जिओ। साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाह बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं । नाहम्मेणं जुज्झे दिक्खा पडिमा पइण्णा य ॥३४९॥ તેને વીંટળાઈ વળ્યો. રાફડામાંથી નીકળેલા સાપો તેના પગને વીંટળાઈ વળ્યા. એક વર્ષ પૂરું થતાં પ્રભુ બાહ્મી–સુંદરીને મોકલે છે. પૂર્વે તેઓ એટલા માટે મોકલાઈ ન હતી કે તે બોધ પામત નહિ. ત્યાં શોધતી તેણીઓએ ઘાસ–વેલડીથી વીંટળાયેલા તેને ઘણી મોટી વધેલી દાઢીવડે જોયો (ोगव्यो). तेने न पडेना वहन युं भने , “पितामे डेव्यु छ ? – थी 15 પર બેઠેલાને કેવલજ્ઞાન ઉત્પન્ન થાય નહિ.” माम ही तेमो यादी गई. त्यारे बामसिमे वियाh, “मह हाथी च्या छ ?” पिता તો કદી ખોટું બોલે નહિ. વિચારતા તેણે જાણ્યું, અહીં માન એ જ હાથી છે. મારે શેનો અહંકાર (રાખવા જેવો છે) ? ભગવાન પાસે જાઉં, તે સાધુઓને વંદન કરું, એમ વિચારતા પગ Gथाऽवा त्यां४ उपसान उत्पन्न थयुं. त्यारे (प्रभु पासे) ४६ वलीपर्षहमा तेसो 81. 20 ભરત રાજયને ભોગવે છે. મરીચિ પણ સામાયિકાદિ અગિયાર અંગોને ભણ્યા. અવતરણિકા : ઉપરોક્ત અર્થનો ઉપસંહાર કરતા સાત ગાથા બતાવે છે ? थार्थ : पाईपसिना ओपनु ४२५ – डीने निवेहन - हेवता - Yथन - अघी साथे ९ युद्ध ४२तो नथी - दीक्षा-प्रतिमा - प्रतिशत. ३३. तिष्ठति कायोत्सर्गेण, वल्लीवितानेन वेष्टितः, पादौ च वल्मीकनिर्गतैर्भुजङ्गैः, पूर्णे च संवत्सरे 25 भगवान् ब्राह्मीसुन्दौँ प्रस्थापयति, पूर्वं न प्रस्थापिते, येन तदा सम्यक् न प्रतिपद्यत इति, ताभ्यां मार्गयन्तीभ्यां स वल्लीतृणवेष्टितो दृष्टः, प्ररूढेन महता कूर्चेनेति, तं दृष्ट्वा वन्दितः इदं च भणितम्-तात आज्ञापयति-न किल हस्तिविलग्नस्य केवलज्ञानं समुत्पद्यत इति भणित्वा गते, तदा प्रचिन्तितः (चिन्तितुमारब्धवान् ) क्वात्र हस्ती ?, तातश्चालीकं न भणति, ततश्चिन्तयता ज्ञातं- यथा मानो हस्तीति, कश्च मम मानः, व्रजामि भगवन्तं (प्रति) वन्दे तांश्च साधूनिति पादे उत्क्षिप्ते केवलज्ञानं समुत्पन्नं, तदा 30 गत्वा केवलिपर्षदि स्थितः । तदा भरतोऽपि राज्यं भुनक्ति । मरीचिरपि सामायिकादीन्येकादशाङ्गन्यधीतवान्. ★ पट्टविआओ. + पडिवज्जिहित्ति. जेद्वज्ज ! ताओ. A किल. * चिन्तितो.
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy