SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८० . आवश्य: नियुति • रिमद्रीयवृति • समाषांतर ((म01-) एत्थ सागरचंदस्स संबं कमलामेलं मण्णमाणस्स अणणुओगो णाहं कमलामेलेति भणिते अणुओगो, एवं जो विवरीयं परुवेति तस्स अणणुओगो जहाभावं परुवेमाणस्स अणुओगो ५। संबस्स साहसोदाहरणं-जंबूवई णारायणं भणति-एक्कावि मए पुत्तस्स अणाडिया ण दिट्ठा, णारायणेण भणितं-अज्ज दाएमि, ताहे णारायणेण जंबूवतीए अ आभीरीरूवं कयं, दोवि तक्कं घेत्तुं बारवईमोइण्णाणि, महियं विक्किणंति, संबेण दिट्ठाणि, आभीरी भणिता-एहि महिअं कीणामित्ति, सा अणुगच्छति, आभीरो मग्गेण एति, सो एक्कं देउलि पविसइ, सा आभीरी भणति-णाहं पविसामि किंतु मोल्लं देहि तो एत्थ चेव ठितो तक्कं गेण्हाहि, सो भणति-अवस्स(सं) पविसितव्वं, सा णेच्छति, ताहे हत्थे लग्गो, आभीरो उद्घाइऊण लग्गो संबेण समं, संबो 10 आवट्टितो, आभीरो वासुदेवो जातो इतरी जंबूवती, अंगुट्ठीकाऊण पलातो, बिईयदिवसे मड्डाए નથી” એવું કહેતા અનુયોગ જાણવો. તેમ વિપરીત પ્રરૂપણા કરે તેનો અનનુયોગ અને સમ્યગુ. પ્રરૂપણા કરનારનો અનુયોગ જાણવો. પી. ६. पर्नु सास : पा२ मुक्ती दृष्याने धुं, “भा२८ पुत्रनु में से ४वा२ ५५५ અનાડીપણું જોયું નથી. (અર્થાત્ મારો પુત્ર અત્યંત ગુણવાનું છે તે ખરાબ કામ કદી ન કરે) કૃષ્ણ 15 युं, “यलो, ४ तभने हेपाई." १५९ अने युवती भरवा -४२११७९नु ३५ पा२५॥ यु. ने छ।सने वेयवा वारिमा ३२वा लाया. भने गोरसने (महियं) वेयवा साया. त्या શાંબકુમારની નજર પડી અને ભરવાડણને કહ્યું, “આ બાજુ આવો મારે ગોરસ લેવું છે તેથી તે ભરવાડણ તે તરફ ગઈ અને ભરવાડ તેણીની પાછળ-પાછળ ગયો. શાંબ ચાલતા-ચાલતા એક દેવાલયમાં પ્રવેશ્યો. ત્યારે ભરવાડણ બોલી, “હું અંદર નહીં આવું, મૂલ્ય 20 मापी जी महा२ ४ तमे छांस अड९५ ४२..' ने , “तारे ७६२ भाव ४ ५.शे." પરંતુ તે ઇચ્છતી નથી. ત્યારે શાબે બળાત્કારે તેણીનો હાથ પકડ્યો. બાજુમાં રહેલ ભરવાડ દોડીને શાબની સાથે યુદ્ધ કરવા લાગ્યો. શાંબ પણ તે તરફ વળ્યો. ત્યારે ભરવાડ કૃષ્ણના રૂપમાં પ્રગટ થયો અને ભરવાડણ જાંબુવતી થઈ. આ જોઈ શાંબ લજ્જાથી પોતાનું મુખ ઢાંકી ભાગ્યો. બીજા દિવસે બળાત્કાર ७. अत्र सागरचन्द्रस्य शाम्बं कमलामेलां मन्यमानस्याननुयोगो नाहं कमलामेलेति भणितेऽनुयोगः, एवं यो विपरीतं प्ररूपयति तस्याननुयोगो यथाभावं प्ररूपयतः अनुयोगः । ८. शाम्बस्य साहसोदाहरणम्जम्बूवती नारायणं भणति-एकाऽपि मया पुत्रस्य अनादृतिर्न दृष्टा, नारायणेन भणितम्-अद्य दर्शयामि, तदा नारायणेन जम्बूवत्या च आभीरीरूपं कृतं, द्वावपि तक्रं गृहीत्वा द्वारिकामवतीर्णी, गोरसं विक्रीणीतः, शाम्बेन दृष्टौ , आभीरी भणिता-एहि गोरसं क्रीणामीति, साऽनुगच्छति, आभीर: पृष्ठत एति, स एक देवकुलं प्रविशति, साऽऽभीरी भणति-नाहं प्रविशामि, किंतु मूल्यं दद्यास्तदाऽत्रैव स्थितस्तकं गृहाण, स भणतिअवश्यं प्रवेष्टव्यं, सा नेच्छति, तदा हस्ते लग्नः, आभीर उद्धाव्य लग्नः शाम्बेन समं, शाम्बोऽप्यावृत्तः, आभीरो वासुदेवो जात इतरा जम्बूवती अङ्गष्ठी( शिरोऽवगुण्ठनं ) कृत्वा पलायितः, द्वितीयदिवसे बलात्कारेण
SR No.005753
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages390
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy