SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ २७ तुलनात्मकटीप्पणी परिशिष्ट-५ 31A. कतिविहाणं भंते ! पासणया पण्णत्ता ?, गो० ! दुविहापासणया पं० तं०- सागारपासणया अणागारपासणया, सागारपासणया णं भंते ! कइविहा पं० ?, गो० ! छव्विहा पण्णत्ता, तं०- सुयणामपा० ओहिणाणपा० मणपज्जवणाणपा० केवलणाणपा० सुयअण्णाणसागारपा० विभंगणाणसागारपासणया, अणागारपासणया णं भंते ! कइविधाo ?, गो० ! तिविहा पं०, तं०- चक्खुदंसणअणागारपा० ओहिदंसणअणा० केबलदंसणअणा०, (पश्यतापद-प्रज्ञापनापद-३० पृष्ठ-५२८) {पृ.२४५} 31B. अथ मनपर्यायदर्शनमपि कस्मान्न भवति येन पञ्चमोऽन्ताकारोपयोगो न भवतीति चेत् ? उच्यते, मनःपर्यायविषयं हि ज्ञानं मनसः पर्यायानेव विविक्तान् गृह्णद्नुप जायते पर्यायाश्च विशेषाः विशेपालम्वनं च ज्ञानं ज्ञानमेव न दर्शनमिति मनःपर्यायदर्शनभावस्तदभावाच्च पञ्चमानाकारोपयोगासम्भव इति । (प्रज्ञापना-उपयोदपदे पद-२९ सूत्र-३१२ वृत्ति) {पृ.२४५} 31C. 'न य अण्णं च' त्ति । 'न च अन्यच्चतुष्प्रकाराद्' दर्शनादधिकं ‘मनःपर्यायदर्शन'मस्ति, “चक्षुरचक्षुरवधिकेवल दर्शनमि"ति सूत्रश्रुतेरिति गाथार्थः ।।८१४-८१५।। 'अहवे'त्यादि ।। ‘अथ चेन्मनःपर्यायदर्शनस्यावधिदर्शनमिति संज्ञा मता' तस्यां सूत्रश्रुताविति । कस्येवेत्यत आह- ‘विभंगदंसणस्स व' यथा विभङ्गदर्शनस्यावधिदर्शनमिति संज्ञा। सिद्धश्च दृष्टान्तः। उच्यते'भणितं नव्विदं त्वया 'श्रुतातिक्रान्त' किं वाङ्मात्रेण ? नेत्याह- 'जेणे' त्यादि । ‘येन मनोज्ञानविदो' भगवत्यामासीविषोद्देशके 'द्वे दर्शने प्रतिपादिते' चक्षुरचक्षुर्दर्शने, त्रिज्ञानित्वाद्, 'त्रीणि वा' चतुर्जानित्वे सति । ततश्च 'यद्यवधिदर्शनं स्या'न्मनःपर्यायदर्शनं सत्रश्रुतौ 'ततः स्यान्नियमेन त्रीणी'त्यतस्त्रयमेवावक्ष्यदिति गाथार्थः । ।८१६-८१७।। 'अन्ने' इत्यादि । 'अन्ये तु' मन्यन्ते- अयं 'जानाति पश्यति चेति । क इत्यत आह- यो ऽवधिज्ञानवानपि'। क इत्यत आह- यो ऽवधिज्ञानवानपि'। 'इतरस्तु जानात्येव' केवलं त्रिज्ञानी। अतः सूत्रे ‘सम्भवमानं भणितं' नन्द्यादौ “जाणति पासती” ति गाथार्थः ।।८१८ ।। 'अन्ने' इत्यादि । 'अपरे'ऽभिदधति, ‘यद्'- यस्मात्तन्म'नःपर्यायज्ञानं 'साकारं' सविशेष 'तो' ततस्तज्ज्ञानमु'च्यते, तेन जानात्येव । 'न तत्र दर्शनम्' । 'यस्मात्पुन'स्तानेव स्कन्धान् ‘प्रत्यक्षं पश्यति' साक्षात्करोति, 'तो' ततस्तेन' प्रत्यक्षद्रष्ट्टत्वेन, ‘तज्ज्ञानी' भण्यते। क्षमाश्रमणटीका त्वियम्- “अन्ये त्वाहुः साकारोपयोगान्तपातित्वान्न तद् दर्शनं, दृश्यते चानेन प्रत्यक्षत्वादवधिवदिति। एतदपि- न दर्शनं, दृश्यते चानेन-विरुद्धमुभधवर्मान्वयाभावाद्वा न किञ्चिदिति ।” गाथार्थः ।।८१९।। (विशेषा वश्यकभाष्य-स्वोपज्ञ टीका) {पृ.२४५) 32A. नन्वेकादीनि भाज्यानीत्यादेरस्य सूत्रस्य “जीवाणं भंते ! किं नाणी अन्नाणी ? गोयमा ! जीवा नाणी वि अन्नाणी वि, जे नाणी ते अत्थेगइआ दुन्नाणी अत्थेगतिया तिन्नाणी अत्थेगतिया चउनाणी अत्थेगतिया एगनाणी, जे दुन्नाणी ते आभिणिबोहिनाणी य सुयनाणी य, जे तिन्नाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी, अथवा आभिणिबोहियनाणी सुयनाणी मुणपज्जवनाणी, जे चउनाणी ते आभिणिबोहियनाणी सुयनाणी ओहीनाणी मणपज्जवनाणी, जे एगनाणी ते नियमा केवलनाणी” इति
SR No.005749
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorUdayprabhvijay
PublisherVijay Kesharchandrasuri Foundation Girivihar Turst
Publication Year1950
Total Pages462
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy