SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७८ પ્રકરણ રત્નાવલી. सियसिंधव-संठि-मिरि-मेही सोवच्चलं च बिडलवणं । हिंगु-सुगंधिसुयाई, पकप्पए साइमं वत्थू ।। १०३ ॥ [ श्वेतसैन्धव-सुठिमिरिच-मेथिसौवर्चलं च बिडलवण । हिंगुसुगन्धिसुवादि प्रकल्पते स्वादिम वस्तु ॥ १०३ ॥] श्वेत सिंधव, सु, भरी (तीni ), मेथी, निम (संय५), CAaqg, . હીંગ, સુગંધી સુવા વિગેરે સ્વાદિમ વસ્તુઓ કપે છે. ૧૦૩. कारणजाएण जईण, असणं सिद्धं हविज्ज तिमियं वा । पिटु जलेण रद्धं, घुग्घुरि छुट्ठाइ सिद्धेणं (ण) ॥१०४॥ [कारणजातेन यतीनां अशनं सिद्धं भवेस्तिमितं वा । पिष्टं जलेन राद्धं घुघुरीठुटादि सिद्धान्नम् ।। १०४ ॥] ... મુનિને કારણે આવે રાંધેલું અથવા ભીંજવેલું અશન, પાણીમાં રાંધેલ લેટ (ઘેશ विगेरे ) धुधरी, 284। विगेरे सिद्धान्न ४८पे छ. १०४. पप्पड-वडया रुक्खा, सिद्धा तिमणीकया हवइ कप्पा । भजियधण्णं तिणण्णं कठ्ठदलं सिणेहवियलं जं ॥ १०५॥ [पर्पट-वटकानि ऋक्षाणि सिद्धानि स्तीमनीकृतानि भवन्ति कल्प्यानि । भ्रजितधान्यं तृणधान्यं काष्ठदलं स्नेहविकलं यत् ॥ १०५ ॥] युमा (तेस बिनाना) ५।५७, 41, २iध्या ५छी ढleu थये। (सिद्ध तिमनीકૃત) કપ્ય હોય છે, તેમજ ભુજેલ ધાન્ય, ખડધાન્ય (તૃણ ધાન્ય) કાકદળ જે તેલ રહિત હોય તે કરે છે. ૧૦૫. सव्वाणं धण्णाणं, पिहुया दुद्धेण सिद्ध साइमयं । वेसण-वग्घाराई, हलिद्दपभिई अकप्पं च ॥१०६।। [सर्वेषां धान्यानां पृथुका दुग्धेन सिद्धं स्वादिमम् । वेसण-व्युद्घारितादि, हरिद्राप्रभृत्यकल्प्यं च ॥१०६॥] - સર્વ ધાન્યના પિંક, દૂધમાં રાંધેલી, સ્વાદિમ વસ્તુ કહેવાય છે તે અને વેસણુ, વઘારેલ વસ્તુ વિગેરે અને હળદર વિગેરે (સ્વાદવાળી વસ્તુ) સર્વ અકથ્ય છે. ૧૦૬. ज तिमिङ काउं, नो सक्कइ तं तं न कप्पइ रयाइ । पायं हिंगु न कप्पड़, दुकयदोसप्पसंगओ जम्हा ॥१०७॥ [यस्तिमितीकर्तुं न शक्यते, तत्तन्न कल्पते रतादि । प्रायो हिंगुर्न कल्पते, द्विकृतदोषप्रसंगतो यस्मात् ॥१०७॥].
SR No.005747
Book TitlePrakaran Ratnavali
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Kothari Religious
Publication Year
Total Pages346
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy