SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ usin .. तभाletter वातायन न. मारी। वैयात्म न. मसभ्यता, | संसार . संसार, विविध (विश.) वि. | પૃષ્ટતા दुनिया १५, १६ दुही शस्त्र न. , थिया२ सत्य (विशे.) सायु स्वीय (विशे.) पाता मतनु शुक धु, ५, पोपट । हितकर (विशे.) सित. विहग यु. पक्षी संगीत न. गान १२, २५ २४ पच्या मोदकान् स्वादन्ते ब्राह्मणाः। । आकाशे विहगा डयन्ते। घनिक द्रव्यं याचेते भिक्षुको।। कृष्णस्य चातुर्येण विस्मयन्ते स्वीयान् गुणान् कत्थेथे । । । जनाः। उद्योगाद्धनं लमवे। देवस्याराधनाय गानमारभामहे। वृथा प्रगल्मध्वे । । दिवा तारकाणि न प्रकाशन्ते। बुधा मोक्षं विन्दन्ते। . पापा न वमनीयमीक्षन्ते। कपटं शङ्केथे। सत्यं हितकरं च वाक्यं भाषन्ते मित्राणामभ्युदये नरा मोदन्ते ।। प्रशाः। मनीनभिवादयावहे। शासनस्य भङ्गं न क्षमन्ते मूर्खाणां वैयात्यं न सहामहे। नृपतयः। वृक्षेषु कुसुमानि वर्तन्ते । । गाय कात्संगीत शिक्षावहे। मावार्यस्य निर्देशमनुरुध्यध्वे। मोक्षाय यतन्ते बुधाः। भृत्यानामपराधान् क्षमामहे । वातेन वृक्षाः कम्पन्ते। रामस्य नयने स्पन्देते। देवान् भोगान् भिक्षन्ते नराः। (આપણે) વસંત ઋતુમાં ફળો નારાયણના ઉદયને સારુ (એના બે) મેળવીએ છીએ. मित्र यत्न ३ छे. (तमे) ४ मा . (भभे थे) शन्नने सेवा छाये.. પર્વતે હાલે છે. (तमे मे) रीमा सामेछ।. તારા પ્રકાશે છે. (અમે) હવેલીની મેર જોઈએ (तमे) नाय शापा. छाये.
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy