SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥ नवमः पाठः॥ भाग्य-सुभाषितानि । मान्यं फलति सर्वत्र न विद्या न च पौरुषम् ॥ १ ॥ न जाने संसारः किममृतमयः किं विषमयः ॥२॥ को जानाति जनो जनार्दनमनोवृत्तिः कदा कीरशी ॥३॥ स्वयं महेशः श्वशुरो नगेशः सखा धनेशस्तनयो गणेशः। तथापि भिक्षाटनमेव शम्भोर्बलीयसी केवलमीवरेडछा ॥४॥ वाकृतिः फलति नैव कुलं न शीलं विद्यापि नैव न च यत्नकृतापि सेवा । माम्यानि पूर्वतपसा खलु सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥५॥ पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं गोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम्। धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं बद पूर्व विधिना ललाटलिखितं तन् मार्जितुं कः क्षमः ॥६॥ ५५ :ो । जनार्दन मनपान, श्व. . नगेश-6िभाय. धनेश-मेर. । करीर मे तनु वृक्ष । ना ६५२ visi नयी होता. ___ वधुवर. माणितुं भिटावा.
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy