SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ M સંસ્કૃતમાં પદેશિકા erfa (24044) on रक्षण न. २क्षणु, मयाव रज्जु श्री. होर अधि+वस् ५२ मेसीने विसामो सेवा (स्थण दि. वि. से छे.) विघ्न पुं. विम, मायालु, विपत्ति श्री. विपत्ति, सउट, उत આત विमार्ग पु. या रस्ता, पोटी ચાલ विमुख (विशे.) रवेसा भोंवालु विभ्रामहेतो: (विभ्रामहेतु पु. ५४ २८ नी पंयमी . व. विश्राम पु. विसामो + हेतु थु. सय्यम ) વિસામાના સબખથી शोभन (विशे.) सार, ठी संश्रय थु. याश्रय, विश्रामनु ઠેકાણું समाज यु. समान, सभा • • } सुचरित नपु. सम्भ सुरभि (विशे) मुहार, सुंदर सुवृत्त (विशे.) सा, सद्दगुणी | fate durg, Hell org. વાયા विपदाभिभूतोऽपि न धर्म त्यजेयम् । इच्छामि सोमं पिबेद् भवान् । किं भो नृत्यं* शिक्षेयोत गानम् । भूरिणा प्रयत्नेन तत्त्वमवगच्छेः । पुत्राः सुचरितैः पितरौ प्रीणयेयुः । ईश्वरस्य पूजया शान्ति विन्देवहि । रज्जुं सर्प न मन्येध्वम् । दुर्दशां गते नरि क्षुद्रोऽप्यहितमाचरेत् । वर्धमानं व्याधिं जयन्तं शत्रुं च नोपेक्षेत । पण्डितानां समाजेऽपण्डिता मौनं भजेयुः । कुसुमैः सुरभिणि हर्म्येऽध्वखेदं नयेथाः । प्रजानामनुरञ्जनाय राजानो यतेरन् । * આ શબ્દ પછી કાઇ પણ સ્વર કે દ્રેષ વ્યંજન આવે તેા. અને લેપ थाय छे.
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy