SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पुरुषः। સંસ્કૃતમાદેશિકા साशङ्क (विश.)an सुख न. सुम, २२. सोत्कण्ठ (विश.)मातुर शीश,पडेमी, वडेमाटु यता, निरात स्वप्न ५. २१न વાક योगिनः फलाशिनो भवन्ति। । आत्मनः पुत्राणां कर्मसु कौशलं अपराधिन मा क्षमस्व । प्रशंसति। अनुजीविने कुप्यति मर्ता। कृष्णो वसुदेवस्य सद्मनि दशरथस्य पुत्रो नाम्ना रामः। ' वसन्नम्बरादवतरन्तं ब्रह्मणः प्रजाः प्रजायन्ते । नारदमपश्यत्। राजन् कुशली भव। श्रीषेणस्य रामो महिषी सूर्य कञ्चुकी राशामन्तःपुरेऽधिकृतः चन्द्रं चात्मन उत्सङ्गवर्तिनी स्वप्नेऽपश्यत् । माविनोऽनर्थाञ् शातुं न सम- | अपराधिनः पुरुषान् दण्डयन्तु र्थोऽस्ति जनः। . . राजानः। अश्मभिरश्वस्य गतिः कुण्ठिता। अश्मनेष निर्मितं दुष्टानां हृदयं जगत्कर्तुमहिम्नां फलं सर्वत्र . परकीयस्य दुःखस्य श्रवदृश्यते। णेन न कदापि द्रवति। क्षेत्रगामिना वर्मना गच्छन्तं शुभानां कर्मणामारम्भः कल्यायात्रिकमपश्यम् । णाय। जनस्य कल्याणाय यतमानेन । जगता. कुटुम्बिनं मन्यत* रामेणात्मा क्लेशमुपानीयत।. मात्मानं साधुः । पहने माते ङ्, ण, न मावे मने अनी पूर्व १ २१२ लाय, भने એની પછી કઈ પણ સ્વર હોય તે કું, , બેવડાય છે. नामना, याना पहने मत ए, ऐ, ओ औलाय २ ५७४ ५५ २१२ डोय, तो सन्धि यता माने म भुया अय, आय, अव, आव् न। અંત્ય , કે ૬ ને વિકલ્પ લોપ થાય છે. આ લેપથી સામસામા આવતા બે સ્વરની यिती नथी.
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy