SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ रिपवः येन तत् सादितरिपु, तत् (४) प्रथितं अवदातं येन तत् प्रथितावदातम् (५) तव पादौ इति त्वत्पादौ । त्वत्पादौ एव पङ्कजं इति त्वत्पादपङ्कजम् । (६) प्रणिधानेन वन्ध्यः इति प्रणिधानवन्ध्यः । (७) भुवनस्य पावनः इति भुवनपावनः, तत्संबोधने । . ભાવાર્થ લોકો પ્રભુના શરણે આવે છે એટલે પ્રભુ શરણ્ય છે. અને પ્રભુ ખરેખર એવા જ છે કે એમના શરણે જવું હિતકારી બને માટે 'शरण्य' छ. 3240 मेवा ५९ डोय मी. पाना २२९होय ५९ શરણ્ય શરણ સ્વીકારવા માટે પાત્ર ન હોય. પ્રભુ એવા નથી. देवेन्द्रवन्ध ! विदिताखिलवस्तुसार ! संसारतारक ! विभो ! भुवनाधिनाथ ! त्रायस्व देव ! करुणाहृद ! मां पुनीहि । सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥४१॥ अन्वय : देवेन्द्रवन्ध ! विदित-अखिलवस्तुसार ! संसारतारक ! विभो ! भुवनाधिनाथ ! करुणाहृद ! देव ! अद्य सीदन्तम् मां भयदव्यसन-अम्बुराशेः त्रायस्व, पुनीहि ॥४१॥ पश्यिय : हृद=सरो१२ भयद=मय मापना२ व्यसनापत्ति अद्य= i. અર્થ : હે દેવેન્દ્રો વડે વંદાયેલ ! તમામ વસ્તુઓના સારને ना२ ! संसारना तार ! विभु ! भुवनोन। माधिनाथ (२१.) ! કરૂણાના સરોવર! દેવ! હમણાં સીદાતા=ખેદ પામતા એવા મને ભયને આપનારા દુઃખો-આપત્તિઓ રૂપી સમુદ્રથી રક્ષો (અર્થાત્ એનાથી મારી २६४२), भने पवित्र रो. समास : (१) देवानां इन्द्राः इति देवेन्द्राः, तैः वन्द्यः इति देवेन्द्रवन्धः, तत्संबोधने (२) अखिलानि च तानि वस्तूनि च इति अखिलवस्तूनि, तेषां सारः इति अखिलवस्तुसारः । विदितः કલ્યાણમંદિર સ્તોત્ર ४५
SR No.005709
Book TitleKalyan Mandir
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2004
Total Pages60
LanguageGujarat, Sanskrit
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy