SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ समास : (१) दुःखिनश्चामी जनाश्च इति दुःखिजनाः, तेषु वत्सलः इति दुःखिजनवत्सलः, तत्संबोधने (२) कारुण्यं च पुण्यं च इति कारुण्यपुण्ये, तयोः वसतिः इति कारुण्यपुण्यवसतिः, तत्संबोधने (३) दुःखानि एव अंकुराः इति दुःखाङ्कराः, तेषां उद्दलनं, तस्मिन् तत्परः इति दुःखाङ्करोद्दलनतत्परः, तस्य भावः इति दुःखाङ्कुरोद्दलनतत्परता, ताम् । भावार्थ : स्पष्ट छे. निःसंख्यसारशरणं शरणं शरण्य- .. मासाद्य सादितरिपु प्रथितावदातम् । त्वत्पादपङ्कजमपि प्रणिधानवन्थ्यो । वध्योऽस्मि चेद् भुवनपावन ! हा हतोऽस्मि ॥४०॥ अन्वय : भुवनपावन ! नि:संख्यसारशरणं शरणं शरण्यं सादितरिपु, प्रथित-अवदातम् त्वत्पादपङ्कजं अपि आसाद्य चेत् प्रणिधानवन्ध्यः अस्मि, हा वध्यः हतः अस्मि ॥४०॥ पश्यिय : सादित न येल. प्रथित=विस्तार पामेल प्रणिधान=d४ पावन ध्यान, मेयता पावन पवित्र ४२नार निसंख्य मगरात. मर्थ : अगति पणना आधारभूत (अनाथोना) १२९५, १२५॥ લઈ શકવા માટે સુપાત્ર, શત્રુઓને ખતમ કરી ચૂકેલા, વિસ્તરેલા તેજવાળા એવા તમારા પદકમળને પામીને પણ હું જો ધ્યાનથી રહિત હોઉં તો ખરેખર હું વધ કરવા યોગ્ય છું. હે ભુવનને પવિત્ર કરનાર ! હું હણાયેલો છું. समास : (१) निर्गता संख्या यस्मात् स इति निःसंख्यः । निःसंख्यश्चासौ सारश्च इति नि:संख्यसारः, तस्य शरणं इति निःसंख्यसारशरणम् (२) शरणे साधु इति शरण्यं, तत् (३) सादिताः ४४ કલ્યાણમંદિર સ્તોત્ર
SR No.005709
Book TitleKalyan Mandir
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2004
Total Pages60
LanguageGujarat, Sanskrit
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy