SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ કારિકાવલી-મુકતાવલી-વિવરણ क्लेदादीनां विनाशेऽपि शरीरत्वेन प्रत्यभिज्ञानात । गन्धाधुपलव्धेश्च पृथिवीत्वसिद्धेः, तेन पार्थिवादि शरीरे जलादीनां निमित्तत्वमात्र बोध्यम् । शरीरत्व न जातिः, पृथिवीत्वादिना साकर्यात् । किन्तु चेष्टाश्रयत्व वृक्षादीनामपि चेष्टाश्रयत्वान्नाऽव्याप्तिः । न च वृक्षादेः शरीरत्वे कि मानमिति वाच्यम् । आध्यात्मिकवायुसम्बन्धस्य प्रमाणत्वात् । तत्रैव कि मानमिति चेत् ? भग्नक्षतसंरोहणादिना तदुन्नयनान् । यदि हस्तादौ शरीरव्यवहारो न भवति, तदाऽन्त्यावयवित्वेन विशेषणीयम् । न च यत्र शरीरे चेष्टा न जाता तत्राव्याप्तिरिति वाच्यम् । तादृशे प्रमाणाभावात् । अथवा चेष्टावदन्त्यावयविवृत्तिद्रव्यत्वव्याप्यज़ातिमत्त्वम् , अन्त्यावयविमात्रवृत्ति-वेष्टाववृत्तिजातिमत्त्व वा तत् , मानुषत्वचैत्रत्वादिजातिमादाय लक्षणसमन्वयः । न च नृसिंहशरीरे कथं लक्षणसमन्वयः ? तत्र नृसिंहत्वर-कव्यक्तिवृत्तितया जातित्वाभावात् । जलीय तैजसशरीरवृत्तितया देवत्वस्यापि जातित्वाभावादिति वाच्यम् । कल्पभेदेन नृसिंहशरीरस्य नानात्वेन नृसिंहत्वजात्या लक्षणसमन्वयात् । इन्द्रियमिति । घाणेन्द्रिय पार्थिवमित्यर्थः । पार्थिवत्वं कथमिति चेदित्थम् घ्राणेन्द्रिय पार्थिव रूपाषु मध्ये गन्धस्यैवाभिव्यञ्जकत्वात् । कुङ्कुमगन्धाभिव्यञ्जकघृतवन । न च दृष्टान्ते स्वीयरूपादिव्यञ्जकत्वादसिद्धिरिति वाच्यम् । परकीयरूपाद्यव्यञ्जकत्वस्य तदर्थत्वात् । न च नवशरावगन्धव्यञ्जकजलेऽ नैकान्तिकत्वमिति वाच्यम् । तस्य सक्तुरसाभिव्यञ्जकत्वात् । यद्वा परकीयेति न देयम् वायूपनीतसुरभिभागानां दृष्टान्तत्वसम्भवात् । न च त्राणेन्द्रियसन्निकर्षस्य गन्धमात्राभिन्यअकत्वात् तत्र व्यभिचार इति वाच्यम् । द्रव्यत्वे सतीति विशेषणात् । विषयमाह-विषय इति । उपभोग साधन विषयः । सर्वमेव कार्यजातमदृष्टाधीनं यत् कार्य यददृष्टाधीन तत् तदुपभोग साक्षात् परम्परया वा जनयत्येव न हि बीज-प्रयोजनाभ्यां विना कस्यचिदुत्पत्तिरस्ति, तेन द्वयणुकादि-ब्रह्माण्डान्त सर्वमेव विषया भवति । शरीरेन्द्रियया विषयत्वेऽपि प्रकारान्तरेणोपन्यासः शिष्यबुद्धिवेशद्यार्थः ॥३८॥ ॥ इति पृथिवी निरूपणम् ॥
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy