SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ સાધ નિરૂપણ ५५ HIN कारिकावली | येन सह पूर्वभावः, कारणमादाय वा यस्य । अन्यं प्रति पूर्वत्वे ज्ञाते यत्पूर्व भावविज्ञानम् ॥१९॥ जनकं प्रति पूर्ववृत्तितामपरिज्ञाय न यस्य गृहयते । अतिरिक्तमथाऽपि यद्भवेन्नियतावश्यक पूर्व भाविनः ॥२०॥ एते पञ्चाऽन्यथासिद्धा दण्डत्वादिकमादिमम् । घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् ॥ २१॥ तृतीयं तु भवेद्व्योम कुलालजनको परः । पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ ॥२२॥ मुक्तावली । इदानीमन्यथासिद्धत्वमेव कियतामत आह- येनेति । यत्कार्यं प्रति कारणस्य पूर्ववृत्तिता येन रूपेण गृहूयते, तत्कार्य प्रति तद्रूपमन्यथासिद्धमित्यर्थः । यथा घट प्रति दण्डत्वमिति । द्वितीयमन्यथासिद्धमाह-- कारणमिति । यस्य स्वातन्त्र्येणान्वयव्यतिरेकौ न स्तः, किन्तु कारणमादायैवा ऽन्वयव्यतिरेको गृहयेते, तदन्यथासिद्धम् । यथा दण्डरूपम् । , तृतीया - अन्य प्रतीति । अन्य प्रति पूर्ववृत्तित्व गृहीत्वैव यस्य यत्कार्यं प्रति पूर्ववृत्तित्व' गृहूयते, तस्य तत् कार्य प्रत्यन्यथा - सिद्धत्वम् । यथा घटादिक' प्रत्याकाशस्य तस्य हि घटादिक प्रति i कारणत्वमाकाशत्वेनैव स्यात्, तद्धि शब्दसमवायिकारणत्वम् एव च तस्य शब्द प्रति कारणत्व गृहीत्वैव घटादिकं प्रति जनकत्व ग्राह्यमतस्तदन्यथासिद्धम् । ननु शब्दाश्रयत्वेन तस्य कारणत्वे काऽन्यथासिद्धिरिति चेत्, पञ्चमीति गृहाण । नन्वाकाशस्य शब्द प्रति जनकत्वे किमवच्छेदकमिति चेत, कवत्त्वादिकं विशेषपदार्थो वेति ॥ १९ ॥
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy