SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ વાયુ નિરૂપણ કરીએ તે અત્યતાગ્નિસંગવિશિષ્ટપૂર્વરૂપવિજાતીય રૂપાનધિકરણત્વ જલપરમાણમાં પણ છે અને ત્યાં વિજાતીય રૂપપ્રતિબંધક દ્રવદ્રવ્ય સગ ન લેવાથી વ્યભિચાર આવે છે. પાર્થિવ પદના નિવેશથી તેનું નિવારણ સ્પષ્ટ છે. તેમજ અન્ય પદનું પ્રયોજન પણ પૂર્વોત રીતે સમજી શકાય એવું છે. ॥ इति तेजो निरूपणम् ।। कारिकावली अपाकजोऽनुष्णाशीतस्पर्शस्तु पवने मतः ॥४२॥ तिर्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः । पूर्ववन्नित्यताद्यक्तं देहव्यापि त्वगिन्द्रियम् ॥४३॥ प्राणादिस्तु महावायुपर्यन्तो विषयो मतः । मुक्तावली । वायु निरूपयति-अपाकज इति । अनुष्णाशीतस्पर्शस्य पृथिव्यामपि सत्त्वादुक्तमपाकज इति । अपाकजस्पर्शस्य जलादावपि सत्त्वादुक्तमनुष्णा. शीतेति । एतेन वायवीयो विजातीयः स्पर्शी दर्शितः । तज्जनकतावच्छेदक वायुत्वमिति भावः । एष:- वायुः, स्पर्शादिलिगकः- वायु हि म्पर्शशब्दधृति-कम्पैर-नुमीयते, विजातीयस्पर्शन, विलक्षणशब्देन, तृणादीनां धृत्या, शाखादीनां कम्पनेन च वायोरनुमानात् । यथा च वायु न प्रत्यक्षस्तथाग्रे वक्ष्यते । पूर्ववदिति-वायु-द्विविधः- नित्योऽनित्यश्च । परमाणुरूपो नित्यः, तदन्योऽनित्याऽवयवसमवेतश्च । सोऽपि त्रिविधःशरीरेन्द्रियविषयभेदान । तत्र शरीरमयोनिज पिशाचादीनाम् परन्तु जलीय. तैजस-वायवीय शरीराणां पार्थिवभागोपष्टम्भादुपभोगक्षमत्व', जलादीनां : प्राधान्यान्जलीयत्वादिकमिति । अत्र वो विशेषस्तमाह-देहव्यापीति । शरीरव्यापक म्पर्शग्राहकमिन्द्रिय त्वक्, तच्च वायवीय रूपादिषु मन्ये स्पर्शस्यैवामिव्यञ्जकत्वान ; अङ्गसङ्गिसलिल त्याभिव्यञ्जकव्यजनपवनवत् ।। .. ४३॥ विषय दर्शयति-प्राणादिरिति । यद्यप्यनित्यो वायुश्चतुर्विधः, तस्य
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy