SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ~ ~ ~ ~ ~ કારિકાવલી–મુક્તાવલી-વિવરણ તેથી વિષયથી ભિન્ન રીતે એનું નિરૂપણ કરવાની આવશ્યકતા નથી. પરંતુ શિષ્યની બુદ્ધિ વિષદ બને એ આશયથી શરીર અને ઈનિદ્રયનું શરીરન તથા ઈન્દ્રિયત્વેન નિરૂપણ કર્યું છે. - ॥ इति पृथिवी ग्रन्थः ॥ . कारिकावली। .. वर्णः शुक्लो रस-स्पशौं जले मधुर शीतलौ। स्नेहस्तत्र द्रव्यत्वं तु सांसिदिधकमुदाहृतम् ॥३९॥ नित्यतादिप्रथमवत्, किन्तु देहमयोनिजम् । इन्द्रियं रसनं सिन्धुर्हिमादिविषयो मतः ॥४०॥ - मुक्तावली । । ____ जलं निरूपयति-वर्णः शुक्ल इति । स्नेहसमवायिकारणतावच्छेदकतया जलत्वजातिसिद्धिः। यद्यपि स्नेहत्वं नित्यानित्यवृत्तितया न कार्यतावच्छेदकं तथाऽपि जन्यस्नेहत्व तथा बोध्यम् । अथ परमाणी जलत्वं न स्यात् तत्र जन्यस्नेहाभावात् तस्य च नित्यस्य स्वरूपयोग्यत्वे फलावश्यम्भावनियमादिति चेन्न । जन्यस्नेहजनकतावच्छेदिकाया जन्यजलत्वजातेः सिद्धौ तदवच्छिन्नजनकतावच्छेदकतया जलत्वजातिसिन द्धिः । शुक्लरूपमेव जलस्थति दर्शयितुमुक्तम्-वर्णः शुक्ल इति । न तु शुक्लरूपवत्त्वं लक्षणम् । अथ वा नैमित्तिकद्रवत्ववद्वृत्ति-रूपववृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं, अमास्वरशुक्लेतररूपासमानाधिकरणरूपवद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं वा तदर्थः, तेन स्फटिकादौं नातिव्याप्तिः । रसस्पर्शाविति-जलस्य मधुर एव रसः । शीत एव स्पर्शः । तिक्तरसववृत्तिमधुरववृत्तिद्रव्यत्वसाक्षाव्याप्यजातिमत्त्वं तदर्थः तेन शर्करादो नातिव्याप्तिः । शीतेतरस्पर्शवदवृत्ति-स्पर्शवबृत्तिद्रव्याघसाक्षाव्याप्यजातिमत्त्व तदर्थः । ननु शुक्लरूपमेवेति कुतः ? कालिन्दीजलादौ नीलिमोपलव्धेरिति चेन्न । नीलजनकतावच्छेदिकायाः पृथिवीत्वजातेरभावाजले नीलरूपासम्भवात् । कालिन्दीजले नीलत्वप्रतीतिस्त्वा
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy