________________
[10] श्यामाचार्य-समुद्रमगुसहिताः श्रीभद्रगुप्तादयः, श्रीमान् सिंहगिरिस्तथा धनगिरिः स्वामी च वज्राभिधः । श्रीवीरो मुनिरायरक्षितगुरुः पुष्यो गुरुः स्कन्दिलः, श्री-देवर्द्धिपुरस्सराः श्रुतधराः कुर्वन्तु वो मङ्गलम् ॥१२॥ ब्राह्मी चन्दनबालिका भगवती राजीमती द्रौपदी. कौशल्या च मृगावती च सुलसा सीता सुभद्रा शिवा । कुन्ती शीलवती नलस्य दयिता चूला प्रभावत्यपि, पद्मावत्यपि सुन्दरी दिनमुखे कुर्वन्तु वो मङ्गलम् ॥१३॥ ऽतीतानागतवर्तमानविषयाः सर्वेऽपि तीर्थङ्कराः, सिद्धाः सरिवराश्च वाचकवराः सर्वेऽपि सत्साधवः । धर्मः श्री जिनपुङ्गवैनिगदितो ज्ञानादिरत्नत्रयं, श्रीमन्तो जिनसिद्धसाध्वतिशयाः कुर्वन्तु वो मङ्गलम् ॥१४॥
__ ( अनुष्टुब्-वृत्तम् ) शाश्वताऽशाश्वतान्येवं, चैत्यानि पुरुषोत्तमाः । भव्येभ्यो मङगलं दद्युः, स्तुताः श्रीधर्मसूरिभिः ॥१५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org