________________
[१५] अस्त्यानन्दपुरं फलर्द्धिनगरी श्रीसत्यनाम्ना पुरं, नासिक्यं भृगुकच्छमङ्गलपुरं सोपारकं विश्रुतम् । मोढेर मथुराऽणहिल्लनगरं श्री-स्तंभनं पावनं, तत्र श्री-ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥७॥ रख्यातोऽष्टापदपर्वतो गजपदः सम्मेतशैलाभिधः, श्रीमान् रैवतकः प्रसिद्धमहिमा शत्रुञ्जयो मण्डपः । वैभारः कनकाचलोऽबुंदगिरिः श्रीचित्रकूटादयः, तत्र श्री-ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥८॥ देवाः श्री-ऋषभाजितप्रभृतयः श्री-पुण्डरीकादयः, श्रीमन्तो भरतेश्वरप्रभृतयः श्री-बाहुवल्यादयः । श्रीमद्रामयुधिष्ठिरप्रभृतयः प्रद्युम्नशाम्बादयः, श्रीमद्गौतममुरव्यसाधुयतयः कुर्वन्तु वो मङ्गलम् ॥९॥ यस्मात् तीर्थमिदं प्रवृत्तिमगमत् श्रीमत्सुधर्मो गुरुः, धन्यो धन्यमुनिः सुकोशलमुनिः श्रीशालिभद्राभिधः । मेतार्योऽथ दृढपहारिसुयतिमेघो दशार्णाभिधः, श्री-श्रीमत्करकण्डमुरव्ययतयः कुर्वन्तु वो मङ्गलम् ॥१०॥ श्रीजम्बूः प्रभवप्रभुर्गतभवः शय्यंभवः श्रीयशोभद्रारव्यः श्रुतकेवली च चरमः श्रीभद्रबाहुर्गुरुः । शीलस्वर्णकषोपलः सुविमलः श्रीस्थूलिभद्रः प्रभुः, सर्वेऽप्यायमहागिरिप्रभृतयः कुर्वन्तु वो मङ्गलम् ॥१२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org