________________
[ १५७ ] प्राम्येऽरण्ये वने वा स्थलजलविषमे दुर्गमध्ये त्रिसन्ध्यं, श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ॥८॥
श्रीमन्मेरौ कुलाद्रौ रुचकनगवरे शाल्मले जम्बूवृक्षे. चोद्याने चैत्यनन्दी-रतिकर-रुचके कोण्डले मानुषाङ्के । इक्षुकारे जिनाद्रौ दधिमुखगिरौ व्यन्तरे स्वर्गलोके. ज्योतिर्लोके भवन्ति त्रिभुवनवलये यानि चैत्यालयानि ॥९॥
[१०]
इत्थं श्रीजैनचैत्य-स्तवनमनुदिनं ये पठन्ति प्रवीणाः, प्रोद्यत्कल्याणहेतुं कलिमलहरणं भक्तिभाजस्त्रिसन्ध्यम् । तेषां श्रीतीर्थयात्रा-फलमतलमलं जायते मानवानां. कार्याणां सिद्धिरुच्चैः प्रमुदितमनसां चित्तमानन्दकारी ॥१०॥
मङ्गलचैत्य-स्तोत्रम् ।
(शार्दूलविक्रीडित-वृत्तम् ) नित्ये श्रीभुवनाधिवासिभवने बाते मणिद्योर्तिते, कोट्यः सप्त जिनौकमां द्विकयुता लक्षास्तथा सप्ततिः । प्रत्येकं भवनादिषु प्रतिसभं स्तूपत्रये शाश्वतं, तत्र श्री-ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org