SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ भA स्य निकटतोऽपि तावद् लघु कस्माद् दृश्यते ! साधयन्ति कल्पना-जल्पितान् वा प्रकटयन्ति त एतेन ज्ञायते यद् चित्रग्राहकः पृथ्व्याः क्षितिजस्य एव सिद्धान्तास्तेषां घोषणा अपि प्रमाणयितुं न निकटस्थ आसीदिति । अत्र चित्रे पृथिव्याः क्षिति- प्रभवन्ति । जस्य पृष्ठभागे स्थित्वाऽस्तं गच्छन् उदयं वा अतो यावत् कस्मिन्नपि स्थिरे सिद्धान्ते न व्रजन चन्द्रो लक्ष्यते । अतश्चन्द्रस्य कस्यामपि तिष्ठेत् तावत् सत्यमार्गाद् जनान् विचालयितुं भ्रमणकक्षायां स्थित्वा चित्रमिदं गृहीतं स्यात् प्रयत्नो न विधेयः, भूयसां भारतीयानां भव्या एवं कथमपि न ज्ञायते न च माननेऽप्यायाति । आस्तिक-भावना न विलोपनीयाः । आगमानां तदा कथमेतत् सम्भावितम् ? ____शास्त्राणां तपःपूतानां महर्षीणां वांसि न दूषणीकेवलं चन्द्रस्य यथाकथमपि प्रदक्षिणाभिरी यानि, अयमेवास्त्युत्तमः कल्पः । दृशं चित्र कथमप्यागन्तुं न शक्नोति । अत इदं ___ अद्य यावद् अस्माभिर्वैज्ञानिकैः प्रकटितानां चित्रं काल्पनिकं विद्यते तदिति निश्चितं भवति ।" विचाराणां तेषां स्वीकृतसिद्धान्तानां निर्धारितानां उपसंहार : मान्यतानां धारणानां च गवेषणापूर्वकं परीक्षणं पदे पदे प्रश्नपरम्परायाः, समीक्षणं च कृतं, तत्र अनेका विप्रतिपत्तयः पुर पुरः स्थिता पवितरियं विचित्रा । उपस्थिताः प्रतीताः । "विज्ञानवादः किमु सत्यमास्ते विज्ञानमुत्तरोत्तरं वर्धमानं सत् परिवर्तनं प्रतिनवेति' चिन्ता व्यथयत्यजस्रम् ॥ पद्यते । यः सिद्धान्तः केनापि स्थिरः क्रियते तस्यैव कस्यापि तथ्यस्य परीक्षणाय पूर्व पक्ष-प्रति खण्डनं परिवर्तनं वा परवर्त्तिना गवेषण क्रियते । पक्षाभ्यां स्थिरीकृताः सिद्धान्ता उपस्थापनीयता अतः त्वरा न कर्तव्या महन्ति । - -- कालः प्रतीक्षणीयः । ___एतन्नियमानुसारं विज्ञानवादिभिरुपस्थापितान् वास्तविकता विलोकनीया। सिद्धान्तान् यदि वयं सूक्ष्मरूपेण विमृशामस्तदा सत्ये मतिरवधारणीया । ऽनुभवामो यत्तेषां सिद्धान्ताः स्पष्टतया 'वदतोव्याघात' दोषेण परिपूर्णाः सन्ति । यैस्तकॆस्ते शास्त्रेषु श्रद्धा न श्लथनीया शास्त्रीयान् विषयान् निरर्थकान् प्रमाणरहितान् इति संसूच्य विरमामः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005570
Book TitleJambudwip Part 04
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy