________________
अयं ग्रन्थः शान्तिचन्द्रवृत्त्या संयुतो देव- अस्यां द्वयोः सूर्ययोर्द्वयोश्चन्द्रयोश्च वर्णनं चन्द्रलालभाई-जैन-पुस्तकोद्धार-फण्ड – बम्बई विद्यते । यदाधारण डॉ. छिबी-महोदयो 'जर्नल (साम्प्रतम् सुरत) तः सन् १९२० ई. वत्सरे ओफ दि ऐशियाटिक सोसायटी-बंगाल' तः प्रकाशं प्राप्तः धनपतसिंहेन च कालिकातातः प्रकाशिते पत्रे 'ऑन द सूर्यप्रज्ञप्ति' नामके लेखे सन् १८८५ ई. वर्षे हिन्दी भाषानुवादेन सह भारतीयज्योतिषस्यातिप्राचीनेन वेदाङ्गेन सह तथा अमोलक ऋषिणा हैद्राबादतो वीरसं. २४४६ सूर्य-प्रज्ञप्तेः सिद्धान्तानां साम्यं दर्शितवान् । वर्षे प्रकाशितः।
अस्मिन्नागमे विंशतिः प्राभूतानां सन्ति, २-सूर्य-प्रज्ञप्तिः । (सूरियपण्णत्ती) तथाऽत्र गणधर-गौतमेन प्रस्तुतानां जिज्ञासानां
षष्ठोपाङ्गरूपेण मान्यता प्राप्तेयं प्रज्ञप्तिः शमनाय भगवता महावीरेण 'सूर्यस्तन्मण्डलं, सूर्यादि-ज्योतिष्कचक्राणां परिज्ञानायात्यन्तमुप- मण्डलानां रचना, उदयास्त-व्यवस्था, · चन्द्रयोगितां बिभर्ति ।
सूर्यादिभिः प्रकाशिता द्वीप-समुद्राः, सूर्य-चन्द्रडॉ. विन्टरनिट्जमहोदय एनं ग्रन्थं वैज्ञानि- मसोः संस्थाननि, सूर्यस्य लेश्याः, सूर्यस्यौजः, कग्रन्थरूपेण स्वीकृतवान् । डा. बिंगमहोदयेन च सूर्यस्य प्रकाशः, सूर्यस्य परिभ्रमणेन दिनस्य (जर्मन) शार्मण्यदेशस्य हेमबर्ग-विश्वविद्यालये रात्रेश्च व्यवस्था, पौरुषीछाया-प्रमाणं, नक्षत्रावस्वस्यैकस्मिन् भाषणे कथितमासीत्-
लिका. नक्षत्रकुलं, संवत्सराणामाद्यन्तनक्षत्राणा "जैन-विचारकैर्ये तर्कसम्मतास्तथा सुस- योगाः, संवत्सराः, ऋतवः, कृष्णशुक्लपक्षी, ङ्गताः सिद्धान्ताः प्रस्तुताः सन्ति, ते वर्तमान- पक्षयोईयोर्योत्स्नायास्तथाऽन्धकारस्य पर्यायाः, विज्ञानवेत्तणां दृष्ट्याऽपि अमूल्या महत्त्वपूर्णाश्च चन्द्रसूर्ययोश्च्यवनमुपपातश्च, तथा तत्सम्बन्धीनि सन्ति । विश्वरचनायाः सिद्धान्तैः सहैव तेषूच्च- पञ्चविंशतिर्मतमतान्तराणि, भूमेश्चन्द्र-सूर्यादीनामु. कोटिंक गणितं तथा ज्योतिष-विज्ञानमपि च्चतायाः परिमाणं, लोकप्रकाश-विचारस्तथा मिलति । सूर्य-प्रज्ञप्तौ ज्योतिष्कस्य गणितस्य च चन्द्रादीनां स्वरूपस्य वर्णनमत्रात्यन्तं विस्तरेण विषयेऽपि गाम्भीर्येण विचारः सञ्जातः । अतः सूक्ष्मतया च विहितमस्ति । सूर्यप्रज्ञप्तेरध्ययनं विना भारतीय-ज्योतिषस्ये- आचार्यश्री मलयगिरिः 'सूर्यप्रज्ञप्त्युइतिहासं वास्तविकरीत्या ज्ञातुं न शक्यते ।" पाङ्ग-टीका' नाम्नाऽस्याः ९५०० श्लोक
श्रीबेबरोऽपि सन् १८८१ तमे वर्षे 'उवेर प्रमाणां टीकामररचत् ! डो. सूर्य-प्रज्ञप्ति' नामक निबन्धं प्राकाशयत् । 'सूर्य-प्रज्ञप्ति नियुक्ति' रप्यासीत् परं साऽडॉ. आर. शामशास्त्रिणाऽस्योपाङ्गस्य "ए ब्रीक धुना नोपलभ्यते । अस्याः प्रकाशनानिट्रान्सलेशन आफ महावीराज सूर्य-प्रज्ञप्ति" १-मलयगिरि-वृत्तिसहितं, आगमोदय-समितिः, नाम्ना संक्षिप्तानुवादोऽपि विहितः ।
बम्बई–तः सन् १९१९ ई. वर्षे समजायत ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org