________________
योजनाया उद्देश्यानि
एतत्फलस्वरूपं प्रायः सर्वेऽप्यनुभवन्तीव यद् भारतीय-संस्कृतिः तथाऽऽध्यात्मिकं तत्त्वज्ञानं माध्यमिकोच्वशाला - महाविद्यालय- विद्यापीठआत्म-पुनर्जन्म-स्वर्ग-नरक-पुण्य - पाप-धर्म - विश्वविद्यालय-प्रभृतिष्वधीत्य निःसृतस्तथाकथितः कर्म-जन्म-मृत्यु -मोक्षेष आधारिते स्तः । अस्मिन् शिक्षितवर्ग आत्म-परमात्म-स्वर्ग-नरक-पुण्यविषये साम्प्रतिक-विकृत-शिक्षण-प्रथायास्तथा पापा-दिकान् भारतीय-संस्कृतेः प्राणभूतान् भौतिकवादीय-विज्ञानस्य भ्रामक-प्रचारादि- पदार्थान् प्रति भयङ्करी घृणा दुर्भावोपेक्षा बलेनऽस्माकं वैदेशिककूटनीत्या पूर्णतया आक्रान्ता तिरस्कारश्चेत्यादिकं-नवीन-सभ्यतायाः प्रतीकभारतीया संस्कृतिः विलोक्यते । तेषां मानसानि रूपेणोररीकुर्वन्ति ।। भूयोऽपि भारतीयायां श्रेयःप्रधानायां संस्कृती तन्निवारणायैव शास्त्रेषु च निष्ठावन्तः सन्तस्त्रिकालाबाधितं सत्य
सुबुद्ध-विवेकि-तटस्थ-तत्वज्ञ-विचारकाणां परिचिनुयुः, किञ्च सत्यानां तत्त्वानां वास्तविकता
शुद्ध सात्त्विक-तत्त्वदृष्ट्यनुसारप्रत्यक्षीकुर्यु रेतदर्थं 'जम्बूद्वीप'-निर्माण-योजना
* अस्मिन् विश्वे तथा तदन्तर्गतेषु षड्द्रव्येष्वविड़िता।
स्माकमस्तित्वं कुत्र वर्तते ? इति बोधयितुंसाम्प्रतं काल-बलेनाध्यात्मिकताया हास
* आध्यात्मिक-शिक्षाप्रदासु द्वादश भाववति कालेऽत्रत्यानां जीवानां पुण्यस्य नैयून्येन
नासु दशम्या लोकभावनायाः साकारकर्तृणां विदेशिभिः प्रसारितायाः कूटनीतेश्च व्यापकतया
चतुर्दश-राजलोकानां तिर्यग्लो कसार्धद्वीप-मनुष्य• अद्यतन-संस्कारहीनस्य शिक्षणस्य,
क्षेत्र-प्रभृतीनां प्रमाणसम्मतमानचित्राणि निर्माय . साम्प्रतिक-लक्ष्यविहीन-जीवनस्य, • भौतिकवादस्य जडाया विचारसरणेः
तद्विषयकं ज्ञानं प्रदातुं तथा जम्बूद्वीप-सम्बन्धि तथा
सर्वमपि ज्ञानं यथा-तारल्येन सर्वोऽपि जिज्ञासु० विज्ञानवादस्य विकास-प्रगतिप्रभृति- वर्गः प्राप्नुयात् तादृशेन प्रमाणबद्ध-मानेन भ्रामकानां मोहकानां शब्दानां जवनिकायाःपृष्ठे- सुन्दरस्य व्यवस्थितस्य वास्तविकस्य जम्बूद्वीपस्य ऽसत्यानां कल्पनामयानां तत्त्वानां च
निर्माणाय योजनेयं सङ्कल्पानुसारं शीघ्रमेव भूयान् प्रचारो मुक्तरूपेण प्रभवति स्म । सम्पादनीयेत्यस्त्यस्माकमुद्देश्यम् ।
अतो वर्तमान काले विज्ञानवादस्य चाकचि- योजनायाः प्रभाव: क्यमये प्रकाशे विवेक-बुद्धेः प्रकाशस्य मन्दतया
___ * अस्या योजनायाः प्रभावात् साम्प्रतिकनवीन-वंश्यानां श्रद्धाया भित्तिभूमिः शिथिलतां
विज्ञानस्य बाह्याडम्बरस्तथा प्रयोगशालाया विविगच्छति । तथैव अपोलोयानस्य चन्द्रयात्राया भ्रामक
धैर्दैत्याकारैर्यन्त्रैः काल्पनिकाभासिन्यो धारणाः प्रचारेण धर्मनिष्ठात्मनामपि श्रद्धाया भवनानि ।
प्रमाणयितुं मथ्नतां वैज्ञानिकानां कूपमण्डूकतायाः दोलायमानानि दृश्यन्ते ।
प्रतीतिर्भविष्यति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org