________________
* जम्बूद्वीप
किं नाम मण्डलम् अर्धमण्डलं वा ? इत्येतद् विशकलयितु तत्र उपयुक्ता वेध-पद्धतिः स्पष्टीक्रियते- . ___प्रातः सूर्यस्य प्रत्यहं बेघेन अपक्रमगतिः स्पष्टीभवति । कल्प्यते समीकृतभूमौ एकवृत्तम् अभीष्टया बृहत्या त्रिज्यया निर्मितम् इति । तस्य केन्द्रतः परिध्यवधि नलिक्या. दण्डेल. वा) . प्रातः सूर्योदये प्रत्यहं वेधः कार्यः । जीवा-(प्रत्यञ्चादवरिका)-साहाय्येन विभागान् विधाय- एतादृक्ष एव वेध' विधिः सूर्यप्रज्ञप्त्यां जम्बूद्वीपस्य बहुसम-रमणीये भूमि-भागे निर्दिष्ट इति बोध्यम् । विलोक्यताम् । अधस्तात्
अत्र २३३ तुल्य-चापखण्डे जम्बूद्वीपस्य बहुसम-रमणीये भूमि-भागे सूर्यप्रज्ञप्त्यम् उल्लिखितं वेध-गम्यं मण्डलाङ्कनं दर्शितम् । वैषुव-दिनासन्नेषु मण्डलानि सम-रूपाणि (स्वल्पान्तरेण) भवन्ति । तदा सूर्यः क्रान्ति-गत्या दिनद्वयेन मण्डल-तुल्यं क्रान्ति-दिक्कमन्तरम् प्रतिक्रामति । दिनेन एकेन च अर्धमण्डलम् इति । यदि प्रातः सूर्यबिम्ब-प्रारम्भे नलिका स्थाप्येत, तदा द्वितीयस्मिन् दिने प्रासः बिम्ब-केन्द्रम् पायायात्, तृतीयस्मिन् दिने च प्रातः पूर्णमेव बिम्बम् नलिका-विशः दृष्टिपथात् प्रपेयादिति । ----
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org