________________
अत्याक्षीद्यो गृहमघभिदे जैनदीक्षामवाक्षीद्
. भक्त्याऽभाक्षीत् सुगुरुविजयानन्दसरिक्रमाजम् । तानप्राक्षीजिनमतरहस्यानि गूढार्थभाजि
1 . सोऽयं तन्यादमरविजयः सद्गुरुनः प्रबोधम् ॥ ६॥ श्रामण्यं योऽदित हितमतिं योऽधित प्राणिवर्गे
यो नाऽखित्ताऽऽपदि सुखहृतोऽभित्त योऽन्तषिश्च । । पाप्माऽहार्षीद् धनमसुमतां यो व्यहाषीद्धरियां
. सोऽयं भिन्द्यादमरविजयः सद्गुरुर्नोऽन्तरारीन् ॥ ७॥ विश्वं विश्वं विमलयशसा योऽस्तरिष्टाऽकरीष्टा
ऽन्तद्विंट्सैन्यं सुमतिमनिशं योऽवरी प्रकामम् । ' योऽद्राप्सीनो निजगुणगणैर्नोऽपत् कर्हि कस्मै
सोऽयं पुष्यादमरविजयः सद्गुरुः सम्पदं नः ॥ ८॥ इत्थं स्फूर्जत्सुगुरुचरणाम्मोजभृङ्गायमानो
, भक्त्या नुमावतुविजयश्चेतसि प्रस्फुरन्त्या । दुष्कौषक्षितिधरपति मुणप्रायलेश ..
स्वश्रेयोऽर्थ स्तुतिपथमनैषीद्-यथाशक्त्यशक्तः ॥९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org