________________
૨૫૪
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૪-સામ્યયોગશુદ્ધિ અધિકાર २०८ अप्राप्तधर्माऽपि पुरादिमार्हन्माता शिवं यद्भगवत्यवाप ।
नाप्नोति पारं वचसोऽनुपाधिसमाधिसाम्यस्य विजृम्भित तत् ।।२२।। २०९ इति शुभमतिर्मत्वा साम्यप्रभावमनुत्तरं, य इह निरतो नित्यानन्दः कदापि न खिद्यते । विगलदखिलाविद्यः पूर्णस्वभावसमृद्धिमान, स खलु लभते भावारीणां जयेनं यशःश्रियम् ।।२३ ।।
।। इति चतुर्थोऽधिकारः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org