SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ૨૨૬ અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૧-શાસ્ત્રયોગશુદ્ધિ અધિકાર ५२ विमतिः सम्मतिर्वापि, चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ।।५२ ।। ५३ तेनानेकान्तसूत्रं यद्, यद्वा सूत्रं नयात्मकम् । तदेव तापशुद्धं स्याद् न” तु” दुर्नयसंज्ञितम्" ।।५३ ।। ५४ नित्यैकान्ते न हिंसादि, तत्पर्यायापरिक्षयात् । मनःसंयोगनाशादौ , व्यापारानुपलम्भतः ।।५४ ।। ५५ बुद्धिलेपोऽपि को नित्यनिर्लेपात्मव्यवस्थितौ । सामानाधिकरण्येन', बन्धमोक्षौ हि सङ्गतौ ।।५।। ५६ अनित्यैकान्तपक्षेऽपि, हिंसादिकमसङ्गतम्' । स्वतो विनाशशीलानां , क्षणानां नाशकोऽस्तु कः ? ।।५६ ।। ५७ आनन्तर्य क्षणानां तु', न हिंसादिनियामकम् । विशेषादर्शनात्तस्य , बुद्धलुब्धकयोमिथः ।।५७ ।। ५८ सङ्क्लेशेन विशेषष्टोदानन्तर्यमपार्थकम् । न हि तेनापि संक्लिष्टमध्ये भेदोविधीयते” ।।५८ ।। ५९ मनोवाक्काययोगानां" भेदादेवं क्रियाभिदा । समग्रैव विशीर्यंतेत्येतदन्यत्र चर्चितम् ।।५९ ।। ६० नित्यानित्याद्यनेकान्तशास्त्रं तस्माद्विशिष्यते । तद्दष्ट्यैव हि माध्यस्थ्यं गरिष्ठमुपपद्यते ।।६० ।। ६१ यस्य सर्वेषु समता, नयेषु तनयेष्विव । तस्यानेकान्तवादस्य, क्व न्यूनाधिकशेमुषी ।।६१ ।। ६२ स्वतन्त्रास्तु नयास्तस्य, नांशाः किन्तु प्रकल्पिताः । रागद्वेषौ कथं तेषाम्, दूषणेऽपि च भूषणे ।।६२ ।। ६३ अर्थे महेन्द्रजालस्य, दूषितेऽपि च भूषिते । यथा जनानां माध्यस्थ्यं, दुर्नयार्थे तथा मुने': ।।६३ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005561
Book TitleAdhyatma Upnishad Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorKirtiyashsuri
PublisherRaj Saubhag Satsang Mandal Sayla
Publication Year2012
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy