SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ૨૨૪ X ३८ भिन्नापेक्षा यथैकत्र पितृपुत्रादिकल्पना । नित्यानित्याद्यनेकान्तस्तथैव न विरोत्स्यते ।।३८।। અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૧-શાસ્ત્રયોગશુદ્ધિ અધિકાર १० ३९ व्यापकेळे सत्यनेकान्ते', स्वरूपपररूपयोः । आनेकान्त्यान्न कुत्रापि, निर्णीतिरिति चेन्मतिः' . । । ३९ ।। ४० अव्याप्यवृत्तिधर्माणां, यथाऽवच्छेदकाश्रयाँ । नाऽपि ततः परावृत्तिस्तत्, किं नाऽत्र तेथेक्ष्यते ।। ४० ।। २१२२ ७ ४१ आनैगमान्त्यभेदं' तत्` परावृत्तावपि स्फुटम् । अभिप्रेताश्रयेणैव निर्णयो' व्यवहारकः । । ४१ ।। 19 ६ ४२ अनेकान्तेऽप्यनेकान्ता' - दनिष्ठैवमपाकृता । नयसूक्ष्मेक्षिकाप्रान्ते विश्रान्तेः सुलभत्वतः ।। ४२ ।। ३ ४३ आत्माश्रयादयोऽप्यत्र । प्रमाणसिद्धार्थात्, प्रकृत्यैव पराङ्मुखाः ।।४३ ।। ५ १० ४४ उत्पन्न दधिभावेन', नष्टं दुग्धतयां पयः । गोरसत्वात् स्थिरं जानन् स्याद्वादद्विड् जनापि कः । ४४ ।। ४५ इच्छन् प्रधानं सत्त्वाद्यैर्विरुद्धै गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो, "नानेकान्तं” प्रतिक्षिपेत्” ।।४५।। ६ ४६ विज्ञानस्यैकमाकारं, नाच्छंस्तथागतः प्राज्ञो, नानेकान्तं४६ ।। ६ ३ ७ ४७ चित्रमेकमनेकं च, रूपं प्रामाणिकं वदन् । योग वैशेषिक वाप, नानेकान्तं 'प्रतिक्षिपेत् । । ४७ ।। ४८ प्रत्यक्षं मितिमात्रंशे', मेयांशे तद्विलक्षणम् । गुरुर्ज्ञानं वदने, नानेकान्तं प्रतिक्षिपेत् ।।४८ ।। ६ Jain Education International ደ ४९ जातिव्यक्त्यात्मकं वस्तु, वदन्ननुभवोचितम् । भट्ट मुर्वा, प्रतिक्षिपेत्' ६ ७ १ ८ ५० अबद्धं परमार्थेन, बद्धं व्यवहारः । ब्रुव ब्रह्म वेदान्ती, "नानेकान्तं प्रतिक्षिपेत्” ।।५० ।। ।।४९ ।। 9 ५१ ब्रुवाणाळे भिन्नभिन्नार्थान्, नयभेदव्यपेक्षया । प्रतिक्षिपेयुनों वेदाः, स्याद्वादं सार्वतान्त्रिकम् ।।५१।। For Personal & Private Use Only www.jainelibrary.org
SR No.005561
Book TitleAdhyatma Upnishad Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorKirtiyashsuri
PublisherRaj Saubhag Satsang Mandal Sayla
Publication Year2012
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy