________________
૨૨૪
X
३८ भिन्नापेक्षा यथैकत्र पितृपुत्रादिकल्पना । नित्यानित्याद्यनेकान्तस्तथैव न विरोत्स्यते ।।३८।।
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૧-શાસ્ત્રયોગશુદ્ધિ અધિકાર
१०
३९ व्यापकेळे सत्यनेकान्ते', स्वरूपपररूपयोः । आनेकान्त्यान्न कुत्रापि, निर्णीतिरिति चेन्मतिः' . । । ३९ ।। ४० अव्याप्यवृत्तिधर्माणां, यथाऽवच्छेदकाश्रयाँ । नाऽपि ततः परावृत्तिस्तत्, किं नाऽत्र तेथेक्ष्यते ।। ४० ।।
२१२२
७
४१ आनैगमान्त्यभेदं' तत्` परावृत्तावपि स्फुटम् । अभिप्रेताश्रयेणैव निर्णयो' व्यवहारकः । । ४१ ।।
19
६
४२ अनेकान्तेऽप्यनेकान्ता' - दनिष्ठैवमपाकृता । नयसूक्ष्मेक्षिकाप्रान्ते विश्रान्तेः सुलभत्वतः ।। ४२ ।।
३
४३ आत्माश्रयादयोऽप्यत्र । प्रमाणसिद्धार्थात्, प्रकृत्यैव पराङ्मुखाः ।।४३ ।।
५
१०
४४ उत्पन्न दधिभावेन', नष्टं दुग्धतयां पयः । गोरसत्वात् स्थिरं जानन् स्याद्वादद्विड् जनापि कः । ४४ ।। ४५ इच्छन् प्रधानं सत्त्वाद्यैर्विरुद्धै गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो, "नानेकान्तं” प्रतिक्षिपेत्” ।।४५।।
६
४६ विज्ञानस्यैकमाकारं, नाच्छंस्तथागतः प्राज्ञो, नानेकान्तं४६ ।।
६
३
७
४७ चित्रमेकमनेकं च, रूपं प्रामाणिकं वदन् । योग वैशेषिक वाप, नानेकान्तं 'प्रतिक्षिपेत् । । ४७ ।।
४८ प्रत्यक्षं मितिमात्रंशे', मेयांशे तद्विलक्षणम् । गुरुर्ज्ञानं वदने, नानेकान्तं प्रतिक्षिपेत् ।।४८ ।।
६
Jain Education International
ደ
४९ जातिव्यक्त्यात्मकं वस्तु, वदन्ननुभवोचितम् । भट्ट मुर्वा, प्रतिक्षिपेत्'
६
७
१
८
५० अबद्धं परमार्थेन, बद्धं व्यवहारः । ब्रुव ब्रह्म वेदान्ती, "नानेकान्तं प्रतिक्षिपेत्” ।।५० ।।
।।४९ ।।
9
५१ ब्रुवाणाळे भिन्नभिन्नार्थान्, नयभेदव्यपेक्षया । प्रतिक्षिपेयुनों वेदाः, स्याद्वादं सार्वतान्त्रिकम् ।।५१।।
For Personal & Private Use Only
www.jainelibrary.org