________________
પરિશિષ્ટ - ૨ જાતિપ્રાયઃ યુક્તિઓ
(als - ७) સાધમ્મ અને વૈધર્મથી સાધ્યની જે અનુપપત્તિ છે, તેનું પ્રદર્શન કરવું તેનું નામ જાતિ. વાદી જો ઉદાહરણ સાધર્મ્સથી સાધ્યની ઉપપત્તિ બતાવે તો તે જ સમયે પ્રતિવાદી ઉદાહરણના વૈધમ્મથી સાધ્યની અસિદ્ધિ બતાવે छ, साने गति हे छ. ति योवीस २नी होय छे. (१) साधभ्यसमा (२) वैधभ्यसमा (3) 38र्षसम। (४) २५.४पसमा (५) १९यसभा (७) अवयसभा (७) विपसमा (८) साध्यसमा (८) प्राप्तिसमा (१०) प्राप्तिसभा (११) प्रसंगसभा (१२) प्रतिष्टान्तसभा (१3) मनु५५त्तिसभा (१४) संशयसमा (१५) ५४२९।सभा (१७) तुसमा (१७) अर्थापत्तिसभा (१८) भविशेषसभा (१८) ५५त्तिसमा (२०) उपसब्धिसभा (२१) अनुपलब्धिसभा (२२) नित्यसमा (२3) मनित्यसमा (२४) आर्यसमा
तथा सम्यग्हेतौ हेत्वाभासे वा वादिना प्रयुक्ते, झटिति तद्दोषतत्त्वाप्रतिभासे हेतुप्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिः दूषणाभास इत्यर्थः । सा च चतुर्विंशतिभेदा । साधादि-प्रत्यवस्थानभेदेन यथा "साधर्म्यवैधोत्कर्षाऽपकर्ष-वाऽवर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः" ।।२
तत्र साधर्म्यण प्रत्यस्थानं साधर्म्यसमा जातिर्भवति । अनित्यः शब्दः, कृतकत्वाद्, घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानं नित्य शब्दो, निरवयवत्वात्, आकाशवत् । न चास्ति विशेषहेतुः घटसाधर्म्यात् कृतकत्वादनित्यः शब्दः, न पुनराकाशसाधाद् निरवयवत्वाद् नित्य इति ।
वैधयेण प्रत्यवस्थानं वैधर्म्यसमा जातिर्भवति । अनित्यः शब्दः, कृतकत्वाद्, घटवदित्यत्रैव प्रयोगे, स एव प्रतिहेतुर्वेधय॑ण प्रयुज्यते नित्यः शब्दो, निरवयवत्वात् । अनित्यं हि सावयवं दृष्टं घटादीति। न चास्ति विशेषहेतुः घटसाधात् कृतकत्वादनित्यः शब्दः न भवतः ।
तत्रैव प्रयोगे, दृष्टान्तधर्मं कञ्चित् साध्यधर्मिण्यापादयन् उत्कर्षसमां जातिं प्रयुङ्क्ते । यदि घटवत् कृतकत्वादनित्यः शब्दः घटवदेव मूर्तोऽपि भवतु, न चेद् मूर्तः, घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरोत्कर्षमापादयति ।
अपकर्षस्तु घटः कृतकः सन् अश्रावणो दृष्टः, एवं शब्दोऽप्यस्तु, नो चेद् घटवदनित्योऽपि मा भूदिति शब्दे श्रावणत्वधर्ममप-कर्षतीति । इत्येताश्चतस्रो दिङ्मात्रदर्शनार्थं जातय उक्ताः । एवं शेषा अपि विंशतिरक्षपादशास्त्रादवसेयाः । अत्र त्वनुपयोगित्वाद् न लिखिताः ।।
- स्थावारी भावार्थ:
वादी के द्वारा सम्यक हेतु अथवा हेत्वाभास के प्रयोग करने पर, वादी के हेतु की सदोषता की बिना परीक्षा किये हए, हेतुके समान मालूम होनेवाला शीघ्रता से कुछ भी कह देना जाति है । अर्थात् दूषणाभास यह जाति “साधर्म्य, वैधर्म्य, उत्कर्ष, अपकर्ष, वर्ण्य, अवर्ण्य, विकल्प, साध्य, प्राप्ति, अप्राप्ति, प्रसंग, प्रतिदृष्टांत, अनुत्पत्ति, संशय, प्रकरण, हेतु,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org