________________
વ્યાખ્યાન પહેલુંઃ રાજનૈતિક પરિપ્રેક્ષ્ય, ગ્રંથકાર અને ગ્રંથ
૫૯
१०. नीतिशास्त्रामृतं श्रीमानर्थशास्त्रमहोदधेः ।
य उद्दधे नमस्तस्मै विष्णुगुप्ताय वेधसे | - कामन्दकीयनीतिसारः १.६ (અર્થ જે શ્રીમાને અર્થશાસ્ત્રરૂપી મહાસાગરમાંથી નીતિશાસ્ત્રરૂપ અમૃત તારવી આપ્યું, તે
વિધાતારૂપ વિષ્ણુગુપ્તને નમસ્કાર.) ११. येन शस्त्रं च शास्त्रं च नन्दराजगता च भूः ।।
अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदं कृतम् ॥ - अर्थशास्त्रम् १५.१.७३ १२. उपलशकलमेतद् भेदकं गोमयानां बटुभिरुपहतानां बर्हिषां स्तोम एषः । शरणमपि समिद्भिः शुष्यमाणाभिराभिः विनमितपटलान्तं दृश्यते जीर्णकुड्यम् ॥
- मुद्राराक्षसम् ३.१५ १३. कार्याभियोग एव अस्मानाकुलयति, न पुनरुपाध्यायसहभूः शिष्यजने दुःशीलता।
- मुद्राराक्षसम् , प्रथमiमां मार शिष्य साथेन। संवाहमा १४. एका केवलमर्थसाधनविधौ सेनाशतेभ्योऽधिका
नन्दोन्मूलनदृष्टवीर्यमहिमा बुद्धिस्तु मा गान्मम ॥ - मुद्राराक्षसम् १.२६B १५. इयमिदानीमाचार्याविष्णुगुप्तेन मौर्यार्थे षड्भिः श्लोकसहस्रैः संक्षिप्ता ।
- दशकुमारचरितम् , उच्छ्वास ८ १६. तन्त्रावापौ नीतिशास्त्रम् ॥५४|| स्वमण्डलपालनाभियोगस्तंत्रम् ॥५५॥
परमण्डलावाप्त्यभियोगः आवापः ॥५६॥ - सोमदेवसूरिकृतं नीतिवाक्यामृतम् , उद्देशक ३० १७. एवमन्योन्यसञ्चारं षाड्गुण्यं योऽनुपश्यति ।
स बुद्धिनिगडैर्बद्धैरिष्टं क्रीडति पार्थिवैः ॥ - अर्थशास्त्रम् ७. १८. ४४ १८. एकं हन्यान वा हन्यादिषुः क्षिप्तो धनुष्मता ।
प्राज्ञेन तु मतिः क्षिप्ता हन्याद् गर्भगतानपि ॥ - अर्थशास्रम् १०. ६. ५१ १८. विघ्नः पुनःपुनरपि प्रतिहन्यमाना
न निश्चितार्थाद्विरमन्ति धीराः ॥ - नीतिशतकम् २७B २०. एवं शास्त्रमिदं युक्तमेताभिस्तन्त्रयुक्तिभिः ।
अवाप्तौ पालने चोक्तं लोकस्यास्य परस्य च ॥ - अर्थशास्त्रम् १५.१.७१ २१. धर्ममर्थं च कामं च प्रवर्तयति पाति च ।
अधर्मानर्थविद्वेषानिदं शास्त्रं निहन्ति च ॥ - अर्थशास्रम् १५.१.७२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org