SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ગિરનારના એક નવપ્રસિદ્ધ પ્રશસ્તિ-લેખ પર દૃષ્ટિપાત १९५ पंचांगीसूत्रवृत्ति सं० १३०१ [ खंभात, शान्तिनाथ भंडार ] संवत् १३०१ वर्षे फागुण दि १३ शनौ अद्येह वीजापुरे वरहुडिया सा. राहडसुत सा. खेढा गोसल जिणचंद्र सा. लाहडेन कुटुंबसमुदायेन पंचांगीसूत्रवृत्तिपुस्तकं ठ अरसीहेण लिखितम् ॥ छ ॥ उभयं ११२८० ॥ छ ॥ संवत् १३०१ वर्षे फागुण वदि १३ शनौ इहैव प्रल्हादनपुरे श्रीनागपुरीय श्रावकैः पोषधशालायां सिद्धांतशास्त्रं पूज्य श्रीदेवेन्द्रसूरि-श्रीविजयचंद्रसूरि - उपाध्याय श्रीदेवभद्र- गणेर्व्याख्यानतः संसारासारतां विचित्य सर्वज्ञोक्तं शास्त्रं प्रमाणमिति मनसा विचित्य श्रीनागपुरीयवरहुडियासंताने सा. आसदेवसुत साहुनेमडसुत राहड जयदेव सा. सहदेव तत्पुत्र संघ सा. खेढा संघ सा. गोसल सा. राहडसुत सा. जिणचंद्र धणेसर लाहड देवचंद्रप्रभृतीनां चतुर्विधसंघस्य पठनार्थं वाचनार्थं चात्मश्रेयोर्थं पंचांगीसूत्रवृत्तिपुस्तकं लिखापितमिति ॥ छा । वरहुडिया साधु, राहडसुत सा. लाहडेन श्रेयोऽर्थं व्यवहार द्वितीयखंडं लिखापितमिि ॥ छ ॥ संवत् १३०९ वर्षे भाद्रपद सुदि १५ ॥ अस्तीह श्रेष्ठपर्वप्रचयपरिचितः क्ष्माभृदाप्तप्रतिष्ठः, सच्छायश्चारुवर्णः सकलसरलतालंकृतः शस्तवृत्तः । पल्लीवालाख्यवंशो ́ जगति सुविदितस्तत्र मुक्तेव साधुः, साधुव्रातप्रणंता वरहुडिरिति सत्ख्यातिमान् नेमडोऽभूत् ॥१॥ तस्योच्चैस्तनया विशुद्धविनयास्तत्रादिमो राहडो, जज्ञेऽतः सहदेव इत्यभिधया लब्धप्रसिद्धिर्जने । उत्पन्नो जयदेव इत्यवहितस्वान्तः सुधर्मे तत स्तत्राद्यस्य सदा प्रिया प्रियतमा लक्ष्मीः तथा नाइकिः ॥२॥ • आद्याया जिनचंद्र इत्यनुदिनं सद्धर्मकर्मोद्यतः, पुत्रश्चाहिणी संज्ञिता सहचरी तस्य त्वमी सूनवः । ज्येष्ठोऽभूत् किल देवचंद्र इति यो द्रव्यं व्ययित्वा निजं, सत्तीर्थेषु शिवाय संघपतिरित्याख्यां सुधीर्लब्धवान् ॥३॥ नामंधराख्योऽथ महाधराख्योऽतो वीरधवलाभिध - भीमदेवौ । पुत्री तथा धाहिणी नामिकाऽभूत् सर्वेऽपि जैनांहिसरोजभृंगाः ॥४॥ श्रीदेवभद्रगणिपादसरोरुहालेर्भक्त्यानमद् विजयचंद्रमुनीश्वरस्य । देवेन्द्रसूरिगुरोः पदपद्ममूले तत्रान्तिमौ जगृहतुर्यतितां शिवोत् ॥५॥ Jain Education International ૫૩ For Personal & Private Use Only www.jainelibrary.org
SR No.005550
Book TitleSahitya Shilp ane Sthapatya ma Girnar
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy