SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ૫૨ સાહિત્ય, શિલ્પ અને સ્થાપત્યમાં ગિરનાર सहदेवेन स्वपुत्रस्य सौ । सुहागदेवि(वी) कुक्षिसंभूत सा. षे( खे )ढा गोसलेन(लयोः) बृहद्भ्रातृ सा. राहड पुत्र जिनचंद्रेण च स्वस्य स्वमातृवडी नाम्न्याश्च श्रेयोर्थं श्रीसंभवनाथबिंब(बं) करापित(तं) । प्रतिष्ठित(तं) । श्री विजयसेनसूरिभिः ॥ (४न, is, ३४५, पृ. १३८) द. ॥ सं [वत्] [१२]९३ [वर्षे] मार्गसु[दि] १० श्रीनागपूरी[य] वरहुडिसंतानीय सा. नेमड पुत्र सा. राहड पुत्र जिण(न)चंद्र पुत्र देवचंद्रेण । दादीमात्रा चाहिणि श्रेयो [0] श्री आदिनाथबिंबं [कारितं] (४न, uis 3४६, पृ. १३८) द. ॥ सं[वत्] [१२]९३ मार्गसुदि १० श्रीनागपुरी[य] वरहुडिसंतानीय सा. नेमड पुत्र सा. जयदेव पुत्र सा. वीरदेव देवकुमार हालू स्वमातृ जाल्हणदेवि(वी) आत्मश्रे[योऽर्थं] श्रीमहावीरबिंबं कारापितं ॥ सु(शुभं भवतुः(तु) (४न, Avis 3४७, पृ. १४०) संवत् १२९३ [वर्षे] मार्गसुदि १० श्रीनागपुरीय वर डिसंतानीय सा. नेमड पुत्र सा. राहड पुत्र सा. धणेस( नेश्व )र लाहडेन श्रीअभिनंदननाथबिंबं मातृ नाइ(यि) किः । धणे(ने)श्वर । भार्या धण(न) श्री स्वात्मनो(न)श्च श्रेयोऽर्थं कारिता(त) प्रतिष्टिता(ष्ठितं) नागेन्द्रगच्छे श्रीविजयसेनसूरिभिः ॥ (४न, सेमis 343, पृ. १४४) र्द ॥ सं [०] १२९३ [वर्षे] मार्गसुदि १० श्रीनागपुरीय वरहुडिसंतानीय सा. नेमड पुत्र सा. राहडः पुत्र लाहडेन स्वभार्या लष्म(खम) श्री श्रेयार्थं श्रीनेमिनाथबिंबं कारितं प्रतिष्ठितं श्रीविजयसेनसूरिभिः ॥ सु(शु) भं भवतू(तु) ॥ __(मे४न, uis 3५४, पृ० १४४) १५७ देववंदनकादिप्रकरपुस्तिका सं. १२९० [खंभात, शांतिनाथ भंडार ] देववंदणवंदणकं समाप्तम् ॥ छ । संवत् १२९० वर्षे माघ वदि १ गुरु दिने । वरहुडिया नेमड सुत साहु सहदेव पुत्र सा. पेढा गोसलेन मातृ सौभाग्यदेवी श्रेयोऽर्थं लिखापितम् । शुभं भवतु लेखकपाठकयोः ॥ लिखितं विजापुरे । लिखापितं लाहडेन । लिखितं पंडित अमलेण ॥ छ ।। __ १८८ भगवतीसूत्रवृत्ति सं. १२९८ [खंभात, शांतिनाथ भंडार ] संवत् १२९८ फागुण सु. ३ गुरौऽद्येह वीजापुरे पूज्य श्रीदेवचंद्रसूरिश्रीविजयचंद्रसूरिव्याख्यानतः संसारासारतां विचित्य सर्वज्ञोक्तं शास्त्रं प्रमाणमिति मनसि ज्ञात्वा सा. राहडसुत जिणचंद-धणेसर-लाहड सा. सहदेवसुत सा. षेढासंघवी गोसलप्रभृति कुटुंबसमुदायेन चतुर्विधसंघस्य पठनार्थं वाचनार्थं च लिखापितमिति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005550
Book TitleSahitya Shilp ane Sthapatya ma Girnar
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy