________________
.३०
न्यायावतार
वैशेषिकाः | ३भएतान्येव सांख्या: | प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः || तथा गोचरे, परस्परविनिलुंठितक्षणक्षयिपरमाणुलक्षणानि स्वलक्षणानि प्रमाणगोचरस्तात्त्विक इति बौद्धाः। सामान्यविशेषात्मकं वस्त्विति मीमांसका: | परस्परविभक्तौ सामान्यविशेषाविति नैयायिकवैशेषिकाः | ३°त्रैगुण्यरूपं सामान्यमिति सांख्या: । “भूतचतुष्टयं प्रमाणभूमीति
-न्यायरश्मिअर्थापत्त्या प्रभाकृद् वदति, स निखिलं मन्यते भट्ट एतत्
साभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ।। (३) प्रभान विषय अंगे विप्रतिपत्ति - मोशन ५२२५२ भिन्न-भिन्न २३, १५ो-क्षए। નષ્ટ થાય એવા પરમાણુરૂપ સ્વલક્ષણને જ પ્રમાણનો તાત્ત્વિક વિષય માને છે. મીમાંસકદર્શન સામાન્ય અને વિશેષાત્મક વસ્તુને પ્રમાણનો વિષય માને છે. સાંખ્યદર્શન સત્ત્વ, રજસું અને તમસું - એ ત્રણ સ્વભાવરૂપ સામાન્યને જ પ્રમાણનો વિષય માને છે. ચાર્વાકદર્શન પૃથ્વી, અગ્નિ, જળ અને વાયુ - આ ચાર ભૂતને પ્રમાણનો વિષય માને છે, કેટલાક ચાર્વાકો આકાશની સાથે પ્રમાણના પાંચ વિષયો માને છે ૯ આમ અલગ-અલગ દર્શનકારોને પ્રમાણના વિષય અંગે ઘણી વિપ્રતિપત્તિઓ છે.
अर्थसंप्रेक्षण(३५) एतान्येव सांख्या इति । संख्या पञ्चविंशतितत्त्वानि; यदाहुः सांख्या:पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः | जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ।। १ ।।
तां विदन्त्यधीयते वा सांख्याः; पूर्ववदण् । तालव्यादिरपि शाङ्ख्यध्वनिरस्तीति वृद्धाम्नायः | तथाहि-शङ्खनामा कश्चिदाद्यः पुरुषविशेषः; तस्यापत्यं पौत्रादिरिति गर्गादित्वाद् ण्यप्रत्ययः ।। (३६) प्रत्यक्षमेवैकं प्रमाणमिति चार्वाका इति । चर्व अदने चर्वन्ति भक्षयन्ति तत्त्वतो न मन्यन्ते पुण्यपापादिकं परोक्षं वस्तुजातमिति चार्वाकाः; मवाकश्यामाकेत्यादि सिद्धहेमोणादिदण्डकेन (सू. ३७) निपातनात् ।। प्रमाणसंख्यासंग्रहाय श्लोकश्चात्र
चार्वाकोऽध्यक्षमेकं, सुगतकणभुजौ सानुमानं सशाब्दं,
तद्वैतं पारमर्षः, सहितमुपमया तत्त्रयं चाक्षपादः | अर्थापत्त्या प्रभाकृद् वदति, स निखिलं मन्यते भट्ट एतत्,
साभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ।। (३७) त्रैगुण्यरूपं सामान्यमिति । त्रयो गुणाः सत्त्वरजस्तमांसि, ततः स्वार्थे "ण्योऽनन्तादेः" इति ण्यः, त्रयो लोकास्त्रैलोक्यं, षड् गुणाः षाड्गुण्यम्, ततस्त्रैगुण्यं रूपं स्वभावो यस्य सामान्यस्य तत् त्रैगुण्यरूपम् । (३८) भूतचतुष्टयमिति । पृथ्व्यप्तेजोवायुलक्षणम् । केचिदेव तु चार्वाकैकदेशीया आकाशलक्षणं पञ्चमं भूतमभिमन्यमानाः पञ्चभूतात्मकं जगदाचक्षते इति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org