________________
१६०
न्यायावतार
124
" पच्यत इति पक्षः, व्यक्तीक्रियते इति भावः । किंभूत इत्याह-साध्यस्य अनुमेयस्य अभ्युपगमोऽङ्गीकरणम्, प्राश्निकादीनां पुरतः प्रतिज्ञास्वीकार इत्यर्थः । किमभ्युपगममात्रम् ? नेत्याह- प्रत्यक्षाद्यनिराकृतः इति । प्रत्यक्षं साक्षात्कारि संवेदनम्, आदिशब्दादनुमानस्ववचनलोका गृह्यन्ते, तैरनिराकृतोऽबाधितः पक्ष इति संबन्धः । तद्यथा-सर्वमनेकान्तात्मकम्, अस्ति सर्वज्ञः इत्यादि वा; अयं च केवलमेष्टव्यो न पुनः परार्थानुमानकाले वचनेनाभिधातव्यः इति यो मन्येत तं प्रत्याह-तस्य पक्षस्य प्रयोगोऽभिधानमत्र परार्थानुमानप्रस्तावे कर्तव्यो विधेयः' | कुत इत्याह-हेतोः प्रानिरूपितस्य गोचरदीपक इति, निमित्तकारणहेतुषु सर्वासां प्रायो दर्शनम् इति वचनात्, भावप्रधानत्वाच्च निर्देशस्य विषयसंदर्शकत्वादित्यर्थः ।
125
ન્યાયરશ્મિ –
જેમ કે “બધી વસ્તુઓ અનેકાંતસ્વરૂપ છે, સર્વજ્ઞો વાસ્તવમાં છે...” વિગેરે રૂપે પ્રતિજ્ઞાનો સ્વીકાર એ જ ‘પક્ષ’ છે. આ પક્ષનો પ્રત્યક્ષ, વચન, લોક વિગેરે કોઈથી પણ બાધ ન થવો જોઈએ.
-
કેટલાક લોકો એમ માને છે કે “આ પક્ષ કેવલ એષ્ટવ્ય-માન્ય જ છે, પણ પરાર્થનુમાનકાળે વચન દ્વારા એનું અભિધાન ન કરવું જોઈએ” - આ માન્યતાના ખંડન માટે ગ્રંથકારશ્રી કહે છે, કે પરાક્ષનુમાન વખતે પક્ષનો પ્રયોગ વચનરૂપે કરવો જોઈએ, કારણ કે પક્ષના પ્રયોગથી હેતુના વિષયનું સ્પષ્ટીકરણ થાય છે.
प्रश्न:- शा भाटे पक्षप्रयोग रवानो छे ? तो हेतुनो विषय ४शाववा. हवे सहीं 'कुतः' सेवा प्रश्ननो ४वाज होवाथी ‘हेतुगोचरदीपकत्वात्' खेभ पंयमी विभक्ति भेर्धसे, तेना जहले श्लोङमां પ્રથમા કેમ કરી ?
ઉત્તરઃ- ‘નિમિત્ત-કારણ-હેતુમાં સર્વ વિભક્તિઓ દેખાય છે’ – એવું વચન હોવાથી અહીં પ્રથમા પણ હેત્વર્થમાં છે.
प्रश्न:- 'दीपकत्वम्' नो भावप्रत्यय डाडीने 'दीपक' डेभ यु ?
उत्तर:- अहीं निर्देश भावप्रधान छे. भेटले पछार्थ थयो गोचर = विषय, दीपक = दर्शकत्वात्... ० शास्त्रसंलोक:
-0
-0
(124) "पच्यते इति पक्षः । पच् व्यक्तिकरणे । पच्यते व्यक्तीक्रियते योऽर्थः स पक्षः । " - न्यायप्र.वृ. पृ.१३, न्यायसारटी. पृ.१०१। "इदमेव च पक्षस्य स्वरूपम् यद् हेत्वपेक्षस्य अर्थप्रतिपादकत्वं नाम। 'पच्यते कोमलीक्रीयते हेतुना सुकुमारप्रज्ञानां साध्यधर्मान्वितत्वेन व्यक्ततामापद्यते इति पक्षः' इति व्युत्पत्तेः । " - न्यायकुमु. पृ.४३८ ।
(125) "प्रतिज्ञायाः प्रयोगानर्हत्वे शास्त्रादावप्यसौ न प्रयुज्येत अविशेषात् । न चैवम्, तत्र तत्प्रयोगदर्शनात् । नहि शास्त्रेऽनियतकथायां वा प्रतिज्ञा नाभिधीयते 'अग्निरत्र धूमात्, वृक्षोऽयं शिंशपात्वात् इत्याद्यभिधानानां तत्रोपलम्भात्। " -स्या. रत्ना. पृ.५५१, न्यायकुमु. पृ. ४३८, प्रमेयक. पृ. ३७३, अष्टश., अष्टसह. पृ. ८३ ।
Jain Education International
-
For Personal & Private Use Only
www.jainelibrary.org